SearchBrowseAboutContactDonate
Page Preview
Page 854
Loading...
Download File
Download File
Page Text
________________ ८४२ सूर्यप्रचप्तिसूत्रे षट्सु मुहर्तेषु एकस्य च मुहर्तस्य द्विपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्वाषष्टौ सप्तपष्टिभागेषु ६ । ३ । एतत् तुल्येष्वतिक्रान्तेषु परिसमाप्तिमुपनयतीति । 'वेत्ति रेवती अस्सिणी' चैत्री रेवती अश्विनी । अत्रापि वास्तवदृशा क्रमेण सूत्रालापको यथा-'ता चित्तिन्नं अमावासं कइ णक्खत्ता जोएंति ? ता तिण्णि णक्खत्ता जोएंति तं जहा-उत्तराभवया रेवई अस्सिणी य' तावत् चैत्रीममावास्यां कति नक्षत्राणि युञ्जन्ति ? तावत् त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा उत्तराभाद्रपदा रेवती अश्विनी चेति । तावदिति पूर्ववत् , चैत्रीं-चैत्रमासभाविनीम् अमावास्यां कति संख्यकानि किं नामधेयानि च नक्षत्राणि युञ्जन्तीति गौतमस्य प्रश्नजिज्ञासां ज्ञात्वा भगवानाह-हे गौतम ! श्रूयतां तावदस्य प्रश्नस्योत्तरं यथा-उत्तराभाद्रपदा रेवती अश्विनी चेति त्रीणि नक्षत्राणि यथासम्भवं चन्द्रेण सह संयुज्य चैत्रीममावास्यां परिसमाप्तिमुपनयन्तीति । तत्र प्रथमां चैत्रीममावास्याम् उत्तराभाद्रपदा नक्षत्रं सप्तत्रिंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य पट्त्रिंशति द्वापष्टिभागेषु एकस्य मुहूर्त तथा एक मुहूर्त का बासठिया बावन भाग तथा बासठिया एक भाग का सडसठिया बासठ भाग ६ इतना तुल्य वीतने पर समाप्त होती है। __ (चेतिं रेवई अस्सिणी) चैत्री अमावास्याको रेवती एवं अश्विनी नक्षत्र समास करते हैं। यहां पर भी वास्तविक दृष्टि से सूत्रालापकक्रम इस प्रकार से हैं-(ता चित्तिणं अमावासं कइणक्खत्ता जोएति ? ता तिणि णक्खत्ता जोएंति तं जहा उत्तराभवया, रेवई अस्सिणी य) चैत्रमासभाविनी अमावास्याको कितने संख्यावाले एवं किस नामवाले नक्षत्र योग करते हैं ? इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुनकर उत्तर में भगवान् कहते हैं-उत्तरा भाद्रपदा रेवती एवं अश्विनी ये तीन नक्षत्र यथासम्भव चन्द्र के साथ योग करके चैत्र मास की अमावस्या को समाप्त करते है ? उनमें पहली चैत्री अमास को उत्तराभाद्रपदानक्षत्र सेंतीस मुहूर्त एवं एक मुहूर्त का बासठिया ભાદ્રપદા નક્ષત્ર છ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા બાવન ભાગ તથા બાસઠિયા એક ભાગના સડસડિયા બાયડભાગ દારૂ આટલું પ્રમાણ પુરૂં થતાં સમાપ્ત થાય છે. (चेति रेवई अस्सिणी) यत्री ममासने रेवती मने मश्विनी नक्षत्र समाप्त ४२ छ. मडीया ५ पारतवि: दृष्टिया सूत्रादापन। म २॥ प्रमाणे छ-(ना वित्तिण्ण अमावासं कइ णक्खत्ता जोएंति ? ता तिणि णक्खत्ता जोएंति त जहा उत्तराभवया, रेवइ अस्सिणी य) थैत्र मासनी सभासने सानक्षत्र अने या नाभवाणा नक्षत्रायो ४२ छ ? આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં ભગવાન શ્રી કહે છે કે–ઉત્તરા ભાદ્રપદા રેવતી અને અશ્વિની એ ત્રણ નક્ષત્રે યથાસંભવ ચંદ્રની સાથે યોગ કરીને ચૈત્રમાસની અમાસને સમાપ્ત કરે છે. તેમાં પહેલી ચૈત્રમાસની અમાસને ઉત્તરાભાદ્રપદા નક્ષત્ર સાડત્રીસ મુહૂર્ત અને એક મુહૂર્તના બાસડિયા છત્રીસભાગ તથા બાસઠિયા એક શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy