SearchBrowseAboutContactDonate
Page Preview
Page 853
Loading...
Download File
Download File
Page Text
________________ सूर्यक्षप्तिप्रकाशिका टीका सू० ३९ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् ८४१ द्वापष्टिभागस्य नवसु सप्तषष्टिभागेषु ६।। एतावत् मितेषु अतिक्रान्तेषु तां प्रथमां फाल्गुनीममावास्यां पूर्वाभाद्रपदा नक्षत्रं परिसमाप्तिमुपनयति । ततो द्वितीयां फाल्गुनीममावास्याम् उत्तराभाद्रपदा नक्षत्रं विंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य चतुर्यु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य द्वाविंशतौ सप्तपष्टिभागेषु गतेषु २० ।। एतत् तुल्येषु व्यतीतेषु परिणमति । ततः तृतीयां फाल्गुनीममावास्यां पुनः पूर्वाषाढा नक्षत्रं चतुर्दशसु मुहूर्तेषु एकस्य च मुहूर्तस्य चतुश्चत्वारिंशति द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षट्त्रिंशतो सप्तपष्टिभागेषु १४।३। एतत्तुल्येष्वतिक्रान्तेषु परिसमाप्तिमुपनयति । ततश्चतुर्थी फाल्गुनीममावास्यां शतभिषानक्षत्रं त्रिषु मुहूर्तेषु एकस्य च मुहर्त्तस्य सप्तदशमु द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकोनपञ्चाशति सप्तषष्टिभागेषु ३।। एतावन्मितेषु गतेषु परिणमयति । ततः पञ्चमी फाल्गुनीममावास्याम् उत्तराभाद्रपदानक्षत्रं तथा बासठिया एक भाग का सडसठिया नव भाग ६॥ इतना वीतने पर पहली फागण मास की अमावास्या को पूर्वाभाद्रपदा नक्षत्र समाप्त करता है। तदनन्तर दूसरी फल्गुनी अमावास्या को उत्तराभाद्रपदा नक्षत्र वीस मुहूर्त तथा एक मुहूर्त का बासठिया चार भाग तथा बासठिया एक भाग का सठसडिया बावीस भाग २० इतना वीतने पर समाप्त होती। तत्पश्चात् तीसरी फाल्गुन मास की अमावास्या को पुनः पूर्वाषाढा नक्षत्र चौदह मुहूर्त तथा एक मुहूते का बासठिया चुवालीस भाग तथा बासठिया एक भाग का सडसठिया छत्तीस भाग १४।। इतना परिमित वीतने पर समाप्त होती है। तदनन्तर चौथी फाल्गुनी अमावास्या को शतभिषा नक्षत्र तीन मुहूर्त तथा एक मुहूर्त का बासठिया सत्रह भाग तथा बासठिया एक भाग का सडसठिया उनचास भाग ३४ इतना परिमित वीतने पर समाप्त होती है। तत्पश्चात् पांचवी फाल्गुन मास की अमावास्या को उत्तराभाद्रपदा नक्षत्र छह એકત્રીસભાગ તથા બાસાિ એક ભાગના સડસડિયા નવભાગ દારૂં કા આટલું પ્રમાણ પુરૂ થતાં પહેલી ફાગણ માસની અમાસને પૂર્વાભાદ્રપદા નક્ષત્ર સમાપ્ત કરે છે. તે પછી ફાગણમાસની બીજી અમાસને ઉત્તરાભાદ્રપદા નક્ષત્ર વીસ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ચારભાગ તો બાસઠિયા એક ભાગના સડસડિયા બાવીસભાગ ૨૦ ૨ આટલું પ્રમાણ પુરૂં થતાં સમાપ્ત થાય છે. તે પછી ફાગણમાસની ત્રીજી અમાસને ફરીથી પૂર્વાષાઢા નક્ષત્ર ચૌદ મુહૂર્ત તથા એક મુહૂર્તના બાસડિયા ચુંમાળીસ ભાગ તથા બાસઠિયા એક ભાગના સડસડિયા છત્રીસ ભાગ ૧૪ આટલું પ્રમાણ પુરૂં થતાં સમાપ્ત થાય છે. તે પછી ચેથી ફાગણમાસની અમાસને શતભિષાનક્ષત્ર ત્રણ મુહૂર્ત તથા એક મુહૂર્તના ખાસ ઠિયા સત્તર ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા ઓગણપચાસ ભાગ ૩ આટલું પ્રમાણ પુરૂં થતાં સમાપ્ત થાય છે. તે પછી પાંચમી ફાગણ માસની અમાસને ઉત્તરા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy