SearchBrowseAboutContactDonate
Page Preview
Page 852
Loading...
Download File
Download File
Page Text
________________ ८४० सूर्यप्रशप्तिस्त्रे १। एतन्मितेष्वतिक्रान्तेषु परिसमाप्तिमुपनयतीति । 'फग्गुणी सतभिसया पुच्वपोटवया उत्तरापोट्टवया' फाल्गुनीं शतभिषा पूर्वापौष्ठपदा उत्तराप्रौष्ठपदा । अत्राप्येवं सूत्रालापको यथा-'ता फग्गुणी णं अमावासं कइ णक्खत्ता जोएंति ? ता तिण्णि णक्खत्ता जोएंति, तं जहा सतभिसया पुव्वपोटुवया उत्तरापोढवया य' तावत् फाल्गुनीम् अमावास्यां कति नक्षत्राणि युञ्जन्ति ? तावत् त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा शतभिषा पूर्वाप्रौष्ठपदा उत्तराप्रौष्ठपदा च । फाल्गुनीममावास्यां कति नक्षत्राणि युञ्जतीति गौतमस्य जिज्ञासावृत्तिं ज्ञात्वा भगवानुत्तरयति तावदिति प्राग्वत् शतभिषा पूर्वाभाद्रपदा उत्तराभाद्रपदा चेति त्रीणि नक्षत्राणि फाल्गुन्याममावास्यां यथासम्भवं चन्द्रेण सह संयुज्य फाल्गुनीममावास्यां परिसमाप्तिमुपनयन्तीति । अत्रापि गणितक्रियया भावना प्रोच्यते प्रथमां फाल्गुनीममावास्यां पूर्वाभाद्रपदा नक्षत्रं पटसु मुहूर्तेषु एकस्य च मुहूर्तस्य एकत्रिंशति द्वाषष्टिभागेषु एकस्य च दस भाग तथा बासठिया एक भाग का सडसठिया साठ भाग २५।। इतना परिमित वीतने पर समाप्त होती है। (फरगुणिं सतभिसया पुव्वपोट्टवया उत्तरापोट्टवया) फागण मास की अमावास्या को पूर्वाप्रोष्ठपदा एवं उत्तराप्रौष्ठपदा नक्षत्र समाप्त करता है । यहां पर सूत्रालापका क्रम इस प्रकार से हैं-(ता फग्गुणी णं अमावासं का पक्वत्ता जोएंति ? ता तिणि णवत्ता जोएंति, तं जहा-सतभिसया पुत्वपोटवया उत्तरपोढवया य) श्रीगौतमस्वामी पूछते हैं कि फागण मास की अमावास्या का कितने नक्षत्र योग करते हैं ? उत्तर में श्रीभगवान् कहते हैंशतभिषक पूर्वाभाद्रपदा एवं उत्तराभाद्रपदा ये तीन नक्षत्र फाल्गुन मास की अमावास्या का यथासम्भव चन्द्र के साथ योग कर के समाप्त करता है। यहां पर भी गणित प्रक्रिया से भावना कही जाती है-पहली फल्गुनी अमावास्या को पूर्वाभाद्रपदा नक्षत्र छह मुहूर्त एवं एक मुहूर्त का बासठिया इकतीस भाग બાસડિયા એક ભાગના સડસઠિયા સાઈઠ ભાગ ૨પા આટલું પ્રમાણ પુરૂં થતાં સમાપ્ત થાય છે. (फग्गुणीणं समभिसया पुव्वपोटुवया उत्तगपोटुवया) गाभासनी अभासने पूर्वा પ્રોષ્ઠપદા અને ઉત્તરપ્રૌષ્ઠપદા નક્ષત્ર સમાપ્ત કરે છે. તેને સૂત્રપાઠક્રમ આ પ્રમાણે છે. (ता फगुणीणं अमावासं कइ णक्खत्ता जोएंति ? ता तिण्णि णक्खत्ता जोएंति त जहा सतभिसया पुव्वपोदवया, उत्तरपोदवया य) श्रीगोतमस्थाभी छे छे सभासनी ममासना કેટલા નક્ષત્રો વેગ કરે છે ? ઉત્તરમાં ભગવાન શ્રી કહે છે શતભિષક પૂર્વાભાદ્રપદા અને ઉત્તરાભાદ્રપદા આ ત્રણ નક્ષત્ર ફાગણ માસની અમાસને યથાયોગ ચંદ્રની સાથે વેગ કરીને સમાપ્ત કરે છે. અહીંયાં પણ ગણિત પ્રક્રિયાથી ભાવના કહેવામાં આવે છે. પહેલી ફાગણમાસની અમાસને પૂર્વાભાદ્રપદા નક્ષત્ર છ મુહૂર્ત અને એક મુહૂર્તના બાસડિયા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy