SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रप्तिसूत्रे शति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य त्रिषष्टौ सप्तपष्टिभागेषु २७।। एतत्तुल्येषु व्यतीतेषु तां पञ्चमी चैत्रीममावास्यां पूर्वाभाद्रपदानक्षत्रं परिसमाप्तिमुपनयतीति । 'विसाहिं भरणी कत्तिया य' अत्राप्येवं सूत्रपाठक्रमो यथा-'ता वइसाहिणं अमावासं कई णक्खत्ता जोएंति ? ता दोणि णक्खत्ता जोएंति, तं जहा भरणी कत्तिया य' तावत् वैशाखीम् अमावास्यां कति नक्षत्राणि युञ्जन्ति ? । तावत् द्वे नक्षत्रे युङ्क्तः तद्यथा भरणी कृत्तिका च । तावत् वैशाखीममावास्यां कति संख्यकानि किं नामधेयानि च नक्षत्राणि युञ्जन्तीति गौतमस्य प्रश्नजिज्ञासां श्रुत्वा भगवानाह-श्रूयतां तावत् भरणीकृत्तिका चेति द्वे एव नक्षत्रे यथासम्भवं चन्द्रेण सह संयुज्य वैशाखीममावास्यां परिसमाप्तिमुपनयत इति । अत्राप्येवं व्यवहारत एवोक्तं निश्चयमतेन तु त्रीणि नक्षत्राणि वैशाखीम् अमावास्यां परिसमाप्तिमुपनयन्तीति, तद्यथा तेषां नामानि रेवती अश्विनी भरणी चेति तत्र प्रथमां वैशाखीममावास्याम् अश्विनी नक्षत्रम् अष्टाविंशतौ मुहूर्तेषु एकस्य च मुहूर्त्तस्य एकचत्वारिंशति एकमुहर्त का बासठिया सतावनभाग तथा बासठिया एक भाग का सडसठिया तिरसठ भाग २७ इतने प्रमाण वीतने पर पांचवीं चैत्री अमावास्या को पूर्वा भाद्रपदानक्षत्र समाप्त करता हैं (विसाहिं भरणी कत्तिया य) यहां पर भी सूत्रपाठ का क्रम इस प्रकार से हैं-(ता वइसाहिणणं अमावासं कइ णवत्ता जोऐति ? ता दोणि णक्खत्ता जोएंति तं जहा-भरणी कत्तिया य) वैशाखमास की अमावास्याको कितने एवं किस नामवाले नक्षत्र योग करते हैं ? इस प्रकार से श्रीगौतमस्वामी की जिज्ञासा को जानकर उत्तर में भगवान् ! श्री कहते हैं-भरणी एवं कृत्तिका ये दो नक्षत्र यथासम्भव चंद्र के साथ योग करके वैशाखमास की अमावास्याको समाप्त करता है। यहां पर यह कथन व्यवहारनय को लेकर कहा है निश्चय नय के मत से तो तीन नक्षत्र वैशाख मास की अमावास्या को समाप्त करते हैं, उनके नाम इस प्रकार से है-रेवती, થતા સમાપ્ત કરે છે. તે પછી પાંચમી ચૈત્રી અમાસને પૂર્વાભાદ્રપદા નક્ષત્ર સત્યાવીસ મુહૂર્ત તથા એક મુહૂર્તના બાસડિયા સત્તાવન ભાગ તથા બાસથિા એક ભાગના સડસઠિયા ત્રેસઠ ભાગ ૨}ા આટલું પ્રમાણ પુરૂં તથા પાંચમી ચિત્રી અમાસને પૂર્વ भाद्रपहा नक्षत्र समाप्त ४२ छे. (विसाहिं भरणी कत्तिया य) २मडीयां सूत्रपा ने। भ मा प्रमाणे छे. (ता वइसाहिगं अमावास कइ णक्खत्ता जोएति ? ता दोण्णि णक्खत्ता जोएंति तं जहा-भरणी कत्तिया य) वैशाम भासनी सभासन। ॐटा नक्षत्र भने ध्या નામવાળા નક્ષત્રો ત્યાગ કરે છે? આ પ્રમાણે શ્રીગૌતમસ્વામીની જીજ્ઞાસા જાણીને ઉત્તરમાં ભગવાન શ્રી કહે છે. ભરણી અને કૃત્તિકા નક્ષત્ર યથાસંભવ ચંદ્રની સાથે યોગ કરીને વૈશાખમાસની અમાસને સમાપ્ત કરે છે. અહીંયાં આ કથન વ્યવહાર નય ને લઈને કહેલ છે. નિશ્ચયનયનામતથી તે ત્રણ નક્ષત્ર વૈશાખ માસની અમાસને સમાપ્ત કરે છે. તેના શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy