SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ ८२८ सूर्यप्रज्ञप्तिसूत्रे परिणमयतः । 'तं जहा-पुन्वाफग्गुणी उत्तराफग्गुणी' तद्यथा पूर्वाफाल्गुनी उत्तराफाल्गुनी । तद्यथा-यथात्र क्रमो वर्तते पूर्वाफाल्गुनी उत्तराफाल्गुनी चेति द्वे एव नक्षत्रे प्रौष्ठपदीममावस्यां परिसमापयतः । यत्र सूत्रपाठक्रमश्चैवं ज्ञातव्यः । 'ता पोहवइण्णं अमावास कइ णक्खत्ता जोएंति' ता दोण्णि णक्खत्ता जोएंति तं जहा पुव्वाफग्गुणी उत्तराफग्गुणी य' तावत् प्रौष्ठपदीं खलु अमावास्यां कति नक्षत्राणि युञ्जन्ति ।, इति गौतमस्य प्रश्नानन्तरं भगवानाहतावत् द्वे नक्षत्रे युक्तः तद्यथा पूर्वाफाल्गुनी उत्तराफाल्गुनी चेति । अत्रापि नक्षत्रद्वययोगस्तु व्यवहारशैव प्रतिपादितः। परमार्थतो वास्तवदृशा तु पुनस्त्रीणि नक्षत्राणि प्रौष्ठपदीममावास्यां परिसमाप्तिमुपनयन्तीति ज्ञातव्यं तद्यथा-मघा पूर्वाफाल्गुनी उत्तराफाल्गुनो चेति त्रीणि नक्षत्राणि यथासम्भवं चन्द्रेण सह संयुज्य भाद्रीम् अमावास्यां परिणमयन्ति । तत्र प्रथमां प्रौष्ठपदीममावास्याम् उत्तराफाल्गुनी नक्षत्रं ४ ।।। ॐ चतुषु मुहूर्तेषु एकस्य च के साथ यथायोग योग कर के उसको समाप्त करता है (तं जहा पुत्वाफग्गुणी उत्तराफग्गुनी) वे दो नक्षत्र इस प्रकार से हैं पूर्वाफल्गुनी एवं उत्तराफल्गुनी ये दो नक्षत्र प्रोष्ठपदो अमास को समाप्त करता है। यहां पर सूत्रपाठ का क्रम इस प्रकार से हैं-(ता पोहवइण्णं अमावासं कइ णक्खत्ता जोएंति, ता दोण्णि णक्वत्ता जोएंति तं जहा पुत्वाफग्गुणी उत्तराफग्गुणीय) श्रीगौतमस्वामी पूछते है की प्रोष्ठपदी अमावास्या कितने नक्षत्रों का योग करती है ? उत्तर में श्रीभगवन् कहते हैं पूर्वाफाल्गुनी एवं उत्तराफल्गुनी ये दो नक्षत्र का योग करते हैं। यहां पर भी दो नक्षत्रों के योग का कथन व्यववहार दृष्टि से ही प्रतिपादित किया है । परमार्थ दृष्टि से माने वास्तविक दृष्टि से तो तीन नक्षत्र प्रौष्ठपदी अमावास्या को समाप्त करता है वे तीन नक्षत्र इस प्रकार से हैं मघा, पूर्वाफाल्गुनी एवं उत्तराफाल्गुनी ये तीन नक्षत्र यथासंभव चन्द्र के साथ योग कर के भाद्रपदी अमावास्था को समाप्त करते हैं। उनमें प्रथम श्राविष्ठी ४शन तन समास ४२ छे. (तं जहा पुव्वाफग्गुणी उत्तराफग्गुणी) मे मे नक्षत्र २ प्रमाणे છે પૂર્વાફાગુની અને ઉત્તરાફાલ્ગની આ બે નક્ષત્ર પ્રૌઠપદી અમાસને સમાપ્ત કરે છે. मही या सूत्रा6ने। म २ प्रमाणे छे.-(ता पोवइण्णं अमावासं कइ णक्खत्ता जोएंति, ता दोणि णक्खत्ता जोएंति, तं जहा-पुत्वाफग्गुणी उतराफग्गुणी य)श्रीगौतभस्वामी पूछे छ કે-પ્રૌષ્ઠપદી અમાવાસ્યા કેટલા નક્ષત્રોનો વેગ કરે છે? ઉત્તરમાં શ્રીભગવાન કહે છે. કેપૂવફાળુની અને ઉત્તરાફાલ્ગની એ બે નક્ષત્રનો યોગ કરે છે. અહીંયાં પણ બે નક્ષત્રોના ગનું કથન વ્યવહાર દષ્ટિથી જ પ્રતિપાદિત કરેલ છે, વાસ્તવિક દષ્ટિથી તે ત્રણ નક્ષત્ર કષ્ટપદી અમાવાસ્યાને સમાપ્ત કરે છે. એ ત્રણ નક્ષત્રો આ પ્રમાણે છે. મઘા, પૂર્વાફાલ્ગુની અને ઉત્તરાફાલ્ગની આ ત્રણ નક્ષત્ર યથાસંભવ ચંદ્રની સાથે એગ કરીને ભાદરવા માસની અમાસને સમાપ્ત કરે છે. તેમાં પહેલી શ્રાવિષ્ઠી અમાસને ઉત્તરાફાલ્ગુની નક્ષત્ર કા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy