SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सु० ३९ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् ८२९ मुहूर्त्तस्य षड्विंशतौ द्वाषष्टिभागेषु एकस्य च द्व षष्टिभागस्य द्वयोः सप्तषष्टिभागयोः अतिक्रान्तयोः प्रथमा प्रोष्ठपदी अमावास्यां परिसमाप्तिं याति । ततो द्वितीयां प्रौष्ठपदीम् अमावास्यां पूर्वाफाल्गुनी नक्षत्रं सप्तसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य एकषष्टौ द्वाषष्टिभागेषु एकस्य चद्वापष्टिभागस्य पञ्चदशसु सप्तषष्टिभागेषु ७ । है । एतावन्मितेषु अतिक्रान्तेषु परिसमाप्तिमुपनयतीति । ततः तृतीयां प्रौष्ठपदीममावास्यां मघानक्षत्रम् एकादशसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य चतुस्त्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य अष्टाविंशतौ सप्तषष्टिभागेषु ११ । । एतावन्मितेषु गतेषु परिसमाप्तिमुपनयति तां तृतीयां प्रौष्ठपदीममावास्यामिति । ततः चतुर्थी प्रोष्ठपदीममावास्यां पुनः पूर्वाफाल्गुनी नक्षत्रम् एकविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य द्वादशसु द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य द्विचत्वारिंशति सप्तषष्टिभागेषु २१ । । एतावन्मितेष्वतिक्रान्तेषु पूर्वाफाल्गुनी नक्षत्रं तां चतुर्थी प्रोष्ठपदीममावास्यां अमावास्या को उत्तराफाल्गुनी नक्षत्र ४।१३। चार मुहूर्त तथा एक मुहूर्त का बासठिया छाईस भाग तथा एक बासठिया भाग का सडसठिया दो भाग वीतने पर पहली प्रोष्ठपदी अमावास्या को समाप्त करता है । पश्चात् दूसरी प्रोष्ठपदी अमावास्या को पूर्वाफाल्गुनी नक्षत्र सात मुहूर्त तथा एक मुहूर्त का बासठिया इकसठ भाग तथा बासठिया एक भाग का सडसठिया पंद्रह भाग इतना प्रमाण वीतने पर दूसरी प्रौष्ठपदी अमावास्या समाप्त होती है । तदनन्तर तीसरी प्रौष्ठपदी अमावास्या मघा नक्षत्र ग्यारह मुहूर्त तथा एक मुहूर्त का वासठिया चौतीस भाग तथा बासठिया एक भाग का सडसठिया अठाईस भाग ११ इतना प्रमाण वीतने पर समाप्त होती है । तदनन्तर चौथी प्रोष्ठपदी अमावास्या को पुनः पूर्वाफाल्गुनी नक्षत्र इक्कीस मुहूर्त तथा एक मुहूर्त का बासठिया बारह भाग एवं बासठिया एक भागका सडसठिया बयालीस भाग २१३ इतना प्रमाण वीतने पर पूर्वाफाल्गुनी नक्षत्र उस શ્/? ચાર મુહૂત' તથા એક મુહૂર્તના ખાસિયા છવ્વીસ ભાગ તથા ખાડિયા એક ભાગના સડસઠયા એ ભાગ વીતે ત્યારે પહેલી પ્રૌષ્ઠપદી અમાવાસ્યાને સમાપ્ત કરે છે, તે પછી બીજી પ્રૌષ્ઠપદી અમાસને પૂર્વાફાલ્ગુની નક્ષત્ર સાત મુહૂર્ત તથા એક મુહૂર્તના ખાસસિયા એકસઠ ભાગ તથા ખાસિયા એક ભાગના સડસિયા પંદર ભાગ છાપ આટલું પ્રમાણ વીતે ત્યારે બીજી પ્રૌષ્ઠપદી અમાવાસ્યા સમાપ્ત થાય છે. તે પછી ત્રીજી પ્રૌષ્ઠપદી અમાસ મધા નક્ષત્ર અગીયાર મુહૂર્ત તથા એક મુહૂતના ખાસિયા ચોત્રીસ ભાગ તથા ખાસિયા એક ભાગના સડસિયા અઠ્યાવીસ ભાગ ૧૧) શદ્રુ આટલું પ્રમાણ વીતે ત્યારે સમાપ્ત થાય છે. તે પછી ચાથી પ્રૌપદી અમાવાસ્યાને ફરીથી પૂર્વાફાલ્ગુની નક્ષત્ર એકવીસ મુહૂત તથા એક મુહૂતના ખાસિયા ખાર ભાગ તથા ખાડિયા એક ભાગના સડસઠયા અેંતાલીસ ભાગ ૨૧।। આટલું પ્રમાણુ વીતતાં પૂર્વાફાલ્ગુની નક્ષત્ર એ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy