SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३९ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् तृतीयां श्राविष्ठीम् अमावास्याम् परिसमापयति, एवं चतुर्थी श्राविष्टिम् अमावास्याम् आश्लेषा नक्षत्रं प्रथमस्य मुहूर्तस्य सप्तमु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य एकचत्वारिंशति सप्तपष्टिभागेषु गतेषु ।। परिसमापयति । पञ्चमी श्राविष्ठीम् अमावास्यां पुष्यनक्षत्रं त्रिषु मुहूर्तेषु एकस्य च मुहूर्तस्य द्विचत्वारिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य चतुःपञ्चाशति सप्तपष्टिभागेषु गतेषु । ३३ । एतावन्मितेषु गतेषु यथायोगं चन्द्रेण सह संयुज्य परिसमाप्तिमुपनयति । इत्थमेतेषां स्पष्टतया गणितभावनां प्रदर्य भगवान् कथयति-'एवं एएणं अभिलावेणं णेतब्ब' एवम् एतेन खलु अभिलापेन नेतव्यम् । एवं-पूवोंक्तनियमानुसारम्, एतेन पूर्वोदितेन अभिलापेनआलापकेन शेषमपि सर्वम् अमावास्याजातं नेतव्यं-बाक्यक्रमेण संयोजनीयं ततो विशेषमाह-'पोटवया दो णक्खत्ता जोएंति' प्रौष्ठपदी द्वे नक्षत्रे युङ्क्तः। प्रौष्ठपदी-भाद्रपदमासभाविनीम् अमावास्यां द्वे एव नक्षत्रे यथायोगं चन्द्रेण सार्द्ध संयुज्य तां भाद्रीममावास्यां जाने पर तीसरी श्राविष्ठी अमावास्या को समाप्त करता है । एवं चौथी आविष्टी अमावास्या को अश्लेषा नक्षत्र प्रथम मुहूर्त का बासठिया सात भाग तथा बासठिया एक भाग का सडसठिया इक्तालीस भाग से समाप्त करता है। पांचवीं पाविष्टी अमावास्या को पुष्य नक्षत्र तीन मुहर्त तथा एक मुहूर्त का बासठिया बयालीस भाग तथा बासठिया एक भाग का सडसठिया चोपन भाग ३।३।४ इतना प्रमाण से यथायोग चन्द्र के साथ योग प्राप्त कर के समाप्त करता है । इस प्रकार इनकी स्पष्ट रीति से गणित भावना प्रदर्शित करके पुनः भगवान कहते हैं (एवं एएणं अभिलावेणं णेतव्वं) इस प्रकार पूर्वोक्त नियमानुसार इस पूर्वकथित आलापक से अमावास्या विषयक शेष सभी कथन वाक्यक्रम से योजित कर लेवें । विशेष कथन कहते हैं (पोहवया दो णक्खत्ता जोएंति) प्रोष्ठपदी माने भाद्रपद मास भाविनी अमावास्या दो नक्षत्र से चन्द्र ત્રીજી શ્રાવિષ્ઠી અમાવાસ્યાને સમાપ્ત કરે છે. ચેથી શ્રાવિષ્ઠી અમાવાસ્યાને અશ્લેષા નક્ષત્ર પહેલા મુહૂર્તના બાસઠિયા સાત ભાગ તથા બાસઠિયા એક ભાગના સડસડિયા એકતાલીસ ભાગ થી સમાપ્ત કરે છે. પાંચમી શ્રાવિછી અમાસને પુષ્ય નક્ષત્ર ત્રણ મુહૂર્ત તથા એક મુહૂર્તના બાસડિયા બેંતાલીસ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા ચેપન ભાગ ૩ É આટલા પ્રમાણથી યથા ગ્ય ચંદ્રની સાથે વેગ પ્રાપ્ત કરીને સમાપ્ત કરે છે. આ રીતે અમાસ સંબંધી સ્પષ્ટ शत गणित साना तापीन शीथी भगवान् श्री छ-(एवं एएणं अभिलावेणं णेतव्वं) આ રીતે પૂર્વોક્ત નિયમાનુસાર આ પૂર્વકથિત આલાપકેથી અમાવાસ્યાના સંબંધી બાકીનું सघणु ४थन १४यभथी यो सेव. विशेष प्रथन सूत्रा२ ४ छ-(पोटुवया दो णक्खत्ता जोएंति) प्रीष्टपही अर्थात् मा४२१॥ भासनी अमास मे नक्षत्रथा यद्रनी साथे यथायो। यो। શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy