SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ ८२० सूर्यप्रज्ञप्तिसूत्रे परिसमाप्तिमुपनयंति इति कथ्य भगवन् ! इति गौतमोक्तिं श्रुत्वा भगवानाह-'दुन्नि णक्खत्ता जोएंति तं जहा अस्सेस्सा य महा य द्वे नक्षत्रे युक्तः तद्यथा आश्लेषा च मघा च । इह श्राविष्ठीम् अमावास्यामाश्लेषा मघा चेति द्वे एव नक्षत्रे यथासम्भवं चन्द्रेण सह संयुज्य परिसमाप्तिमुपनयत इति भगवानुत्तरयति । इह व्यवहारनये यस्मिन्नक्षत्रे पौर्णमासी भवति तत आरभ्य अक्तिने पञ्चदशे नक्षत्रे अमावास्या भवति, यस्मिंश्च नक्षत्रे अमावास्या स्यात् तत आरभ्य परतः पञ्चदशे नक्षत्रे पौर्णमासी भवेदिति । तत्र श्राविष्ठी पौर्णमासी किल श्रवणे धनिष्ठायां वा प्रतिपादिता वर्तते ततोऽमावास्यायामप्यस्यां श्राविष्ठयाम् आश्लेषा मघाचोक्तेति । लोके च तिथिगणनानुसारतो गतायाममावास्यायां वर्तमानायामपि च प्रतिपदि यस्मिन्नहोरात्रे प्रथमतोऽमावास्याऽभूत् स सकलोऽप्यहोरात्रो अमावास्येति व्यवहियते, ततो मघानक्षत्रमप्येवं व्यवहारतोऽमावास्यायां कितने नक्षत्र योग करते हैं ? माने यथासम्भव चंद्र के साथ योग कर के श्राविष्ठी अमास को समाप्त करता है ? सो कहिये, इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुनकर श्रीभगवान् कहते हैं (दुण्णि णक्खत्ता जोएंति तं जहा-अस्सेसा य महाय) अश्लेषा एवं मघा ये दो नक्षत्र श्राविष्ठो अमास का यथासम्भव चंद्र के साथ योग कर के समाप्त करता है। यहां पर व्यवहार नय से जिस नक्षत्र में पूर्णिमा होती है, उस से आरम्भ कर के समीपस्थ पन्द्रहवें नक्षत्र में अमावास्या होती है, एवं जिस नक्षत्र में अमास होती है वहां से लेकर उस से पन्द्रहवें नक्षत्र में पूर्णिमा होती है। श्राविष्टी पूर्णिमा श्रवण एवं धनिष्ठा नक्षत्र में प्रतिपादित की गई है, अतः इस आविष्ठी अमावास्या में अश्लेषा एवं मघा नक्षत्र कहे हैं । लोक में भी तिथि गणनानुसार गत अमास से वर्तमान प्रतिपद पर्यन्त के अहोरात्र में प्रथम अमावास्या होती है वह संपूर्ण अहोरात्र अमावास्या से कहा जाता છું કે શ્રાવણ માસની શ્રાવિષ્ઠી અમાવાસ્યા કેટલા નક્ષેત્રે એગ કરે છે? અર્થાત્ યથા સંભવ ચંદ્રની સાથે એગ કરીને શ્રાવિષ્ઠિ અમાવાસ્યાને સમાપ્ત કરે છે? તે કહો આ प्रमाणे श्रीगीतभस्वामीना प्रश्नाने सांमजीन श्रीभगवान् ४ छ (दोणि णक्खत्ता जोएंति, तं जहा अस्सेसा य महा य) २५ वेषा अने. मधा से मे नक्षत्र श्राविण्ही समावास्यानी यथा સંભવ ચંદ્રની સાથે યોગ કરીને સમાપ્ત કરે છે. અહીંયાં વ્યવહાર નથી આ નક્ષત્રમાં પૂર્ણિમા હોય છે. અને તેનાથી આરંભ કરીને નજીકના પંદરમા નક્ષત્રમાં અમાવાસ્યા હોય છે. અને જે નક્ષત્રમાં અમાસ હોય છે, ત્યાંથી લઈને તેનાથી પંદરમાં નક્ષત્રમાં પુનમ હોય છે, શ્રાવિડી પૂર્ણિમા શ્રવણ અને ધનિષ્ઠા નક્ષત્રમાં પ્રતિપાદિત કરેલ છે. તેથી આ શ્રાવિષ્ઠી અમાવાસ્યામાં અશ્લેષા અને મઘા નક્ષત્ર કહ્યા છે. લેકમાં પણ તિથિ ગણનાનુસાર ગતઅમાસથી વર્તમાન પ્રતિપદ પર્યન્તના અહેરાત્રમાં પહેલાં અમાવાસ્યા હોય છે. શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy