SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३९ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् भवतीतिशेषः । छायामात्रेणैव सर्व सुस्पष्टम् उपपद्यते । इत्याद्यनेनैव क्रमेण तावद्वक्तव्यं यावत् आषाढी पौर्णमासी नागच्छेत् तथाचाह-'जाव आसाढी पूण्णिमा जुत्तति वत्तव्वं सिया' यावत् आषाढी पूर्णिमा युक्तेति वक्तव्यं स्यात् । किमधिकेन पृथक् पृथक् प्रतिपूर्णिमासु सूत्रच्छायाविन्यासेन ग्रन्थगौरवेणेति । इत्थमत्र पौर्णमासीवक्तव्यता उक्ता, सम्प्रति अमावास्या वक्तव्यतामाह-'दुवालसे' इत्यादि पूर्वसूत्रे द्वादश अमावास्याः प्रज्ञप्ताः, तद्यथा-- श्राविष्ठी प्रौष्ठीपदी आश्विनी कार्तिकी इत्यादि, तत्र मासपरिसमापकेन श्रविष्ठा नक्षत्रेण उपलक्षितो यः श्रावणो मासः, सोऽपि उपचारात् श्राविष्ठा तत्र भवा श्राविष्ठीति, अत्रैतदुक्तं भवति-श्रविष्ठा नक्षत्रेणोपलक्षिता-श्रविष्ठानक्षत्रपरिसमाप्यमाना श्रावणमासभाविनी अमावास्या श्राविष्ठीति । एवं प्रौष्ठपदी-प्रौष्ठपदानक्षत्रपरिसमाप्यमाना भाद्रपदमासभाविनी प्रौष्ठपदीत्यादि । एवं सर्वत्रापि वाक्यार्थों भावनीयः। 'ता साविट्ठीणं अमावासं कति णक्खत्ता जोएंति' तावत् श्राविष्ठीं अमावास्यां कति नक्षत्राणि युञ्जन्ति ? । तावत्-अतः परममावास्याविषयकं प्रश्नं पृच्छामि तावत् । श्राविष्ठी-श्रावणमासभाविनीम् अमावास्यां कति संख्यानि नक्षत्राणि युञ्जन्ति । यथासम्भवं चन्द्रेण सार्द्ध संयुज्य श्राविष्ठीममावास्या जावें । छाया मात्र से अर्थ स्पष्ट होता है, इत्यादि इसी क्रम से तावत् पर्यन्त कहे की यावत् आषाढी पूर्णिमा का कथन न आ जावें । (जाव आसाढी पुण्णिमा जुत्तत्ति वत्तव्वं सिया) यावत् आषाढी प्रर्णिमा युक्ता इस नाम से शिष्यों को कहें। अधिक विस्तार से क्या लाभ ? कारण की पृथक पृथक प्रत्येक पूर्णिमा का सूत्र एवं छाया कहने से केवल ग्रन्थ विस्तार ही होगा, इस से अधिक कुछ लाभ नहीं दिखता अतः इतने से ही समज लेवें इस प्रकार यहां पर पूर्णिमास्या के विषय में कथन किया। अव अमावास्या के विषय में कथन करते हैं-(ता साविट्टिण्णं अमावासं कत्ति णक्खत्ता जोएंति) श्रीगौतमस्वामी कहते हैं की अब अमावास्या के विषय में प्रश्न करता हूं कि-श्रावण मास भाविनी श्राविष्ठी अमावास्या का યુક્તા કાર્તિકી પુનમને “યુક્તા” એ નામવાળી કહેવી તેમ સ્વશિષ્યને કહેવું, અહીં છાયા માત્રથી જ અર્થ સ્પષ્ટ કરેલ છે. આજ ક્રમથી ત્યાં સુધી કહેવું કે જ્યાં સુધી આષાઢી पुलिभानु ४थन न आवे. (जाव आसाढी पुण्णिमा जुत्तत्ति वत्तव्वं सिया) यावत् अषाढी પૂર્ણિમા “યુક્તા એ નામથી સ્વશિષ્યને કહેવું. વધારે વિસ્તારથી શું પ્રજન? કારણ કે અલગ અલગ દરેક પૂર્ણિમ સંબંધી સૂત્ર અને છાયાના કથનથી કેવળ ગ્રન્થ વિસ્તાર જ થશે. તેથી વિશેષ કંઈક લાભ દેખાતું નથી. તેથી આટલા કથનથી જ સમજી લેવું. આ રીતે અહિયાં પૂર્ણિમા સંબંધી કથન કહ્યું છે. वे अभावाश्याना विषयमा ४थन ४२वामां आवे छे-(ता साविट्टिण्णं अमावासं कति णक्खत्ता जोएंति) श्रीगौतभावामी ४ छे हैं वे अभावास्याना समयमा प्रश्न पर्छ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy