SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे 'ता कुलं जोएमाणे अस्सिणी णक्खत्ते जोएइ उवकुलं जोएमाणे रेवती णक्खत्ते जोएई' तावत् कुलं युजन् अश्विनी नक्षत्र युनक्ति उपकुलं युजन् रेवतीनक्षत्र युनक्ति । तावदिति पूर्ववत् यदा आश्विनी पूर्णिमा कुलसंज्ञकं नक्षत्र युनक्ति तदा तत्र अश्विनीनक्षत्रेण भाव्यं यदा चोपकुलेन युक्ता आश्विनी पौर्णमासी भवति तदा तत्र रेवतीनक्षत्रेण भाव्यं कदाचिदपि तत्र कुलोपकुलसंज्ञकनक्षत्रेण संयोगसम्भवो नास्तीति ज्ञेयमित्यत एवाह-'कुलं वा जोएइ उव कुलं वा जोएइ' कुलं वा युनक्ति उपकुलं वा युनक्तीति । 'ता कुलेण वा जुत्ता उवकुलेन वा जुत्ता अस्सादिण्णं पुण्णिमा जुत्तति वत्तव्यं सिया' कुलेन वा युक्ता उपकुलेन वा युक्ता आश्विनी खलु पूर्णिमा युक्ता इति वक्तव्या स्यात् । कुलमुपकुलसंज्ञकयो मध्ये येन केनापि नक्षत्रेण सह युक्ता आश्विनी पौर्णमासी युक्त युक्ता नामिका भवतीति स्वशिष्येभ्यः प्रतिपादयेत् । 'एवं णेतव्वाउ' एवं नेतव्याः । एवं पूर्वोक्तेन प्रकारेण शेषा अपि पौर्णमास्यो करते हैं-(ता कुलं जोएमाणे अस्सिणी णक्खत्ते जोएइ, उवकुलं जोएमाणे रेवती णक्खत्ते जोएइ) जब आश्विनी पूर्णिमा का कुल संज्ञक नक्षत्र योग करता है, तब वहां अश्विनी नक्षत्र का योग होता है। जब आश्विनी पूर्णिमा का उपकुल नक्षत्र योग करता है तब वहां रेवती नक्षत्र होता है । वहां कदापि कुलोपकुल संज्ञक नक्षत्र के योग का संभव नहीं होता है अतएव कहते हैं(कुलं वा जोएइ उवकुलं वा जोएइ) कुल नक्षत्र भी योग करता है, एवं उपकुल संज्ञक नक्षत्र भी योग करता है (ता कुलेण वा जुत्ता उवकुलेण वा जुत्ता अस्सादिण्णं पुण्णिमा जुत्तात्ति वत्तव्वं सिया) कुल संज्ञावाले एवं उपकुल संज्ञावाले नक्षत्र से युक्त आश्विनी पूर्णिमा (युक्ता) इस नाम से कही जाती है। कुल उपकुल संज्ञावाले नक्षत्रों में जिस किसी नक्षत्र के साथ युक्ता आश्विनी पूर्णिमा युक्ता इस नाम वाली कही जाती है ऐसा स्वशिष्यों को कहें । (एवं तव्वा उ) इस पूर्वोक्त प्रकार से अवशिष्ट सभी पूर्णिमाओं के जाण्ड, उवकुलं जोएमाणे रेवती णखत्ते जोएइ) यारे मावनी पूलि भाना स सस નક્ષત્ર યોગ કરે છે ત્યારે તેને અશ્વિની નક્ષત્રને એગ થાય છે. અને જ્યારે અશ્વિની પર્ણિમાનો ઉપકુલ નક્ષત્ર યોગ કરે છે ત્યારે ત્યાં રેવતી નક્ષત્રનો વેગ હોય છે. તેને पद नक्षत्रना योजना समय रहते। नथी, तेथी । ४३ छ -(कुलं वा जोएइ उव. कुलं वा जोएइ) जुन संशावण नक्षत्रन! पण या डाय छे भने ५स सजावा नक्षत्रनो ५५यो खत्य छ, (ता कुलेण वा जुत्ता उवकुलेण वा जुत्ता अस्सादिण्णं पुण्णिमा जुत्तत्ति वत्तव्य सिया) अस संशावामा मने ३५४८ संशावाणी नक्षत्रयी युक्त अश्विनी पूणिमा (युक्ता) ये नामधा हेवाय छे. उस ५४ा संज्ञावा नक्षत्रीमा २ अ नक्षत्रनी साथे २७सी અશ્વિની પૂર્ણિમા યુક્તા એ નામવાળી કહેવાય છે. તેમ સ્વશિષ્યાને સમજાવવું (પર્વ तव्वा उ)मा पूर्वरित प्राथी माडीनी गधी पूनिभायाना समयमा भथी डी શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy