SearchBrowseAboutContactDonate
Page Preview
Page 829
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३९ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् नेतव्याः पाठक्रमेण वक्तव्याः 'पोसं पुण्णिमं जेट्ठामूलं पुण्णिमं च कुलोवकुलं पि जोएइ' पौषी पूर्णिमां ज्येष्ठामूली च पूर्णिमां कुलोपकुलमपि युनक्ति । पौषी पौषमाभाविनी पूर्णिमा कुलोपकुलमपि युनक्ति, अर्थात् पौषीं पौर्णमासी कुलमपि युनक्ति, उपकुलमपि युनक्ति कुलोपकुलमपि युनक्ति संज्ञात्रयविशिष्टेषु नक्षत्रेष्वन्यतमेनान्यतमाभ्यामन्यतमी, वा युक्ता भवति । एवमेव ज्येष्ठामूलीं-ज्येष्ठमासभाविनी पौर्णमासीमपि कुलमपि युनक्ति उपकुलमपि युनक्ति कुलोपकुलमपि युनक्ति, इयमपि पौर्णमासी संज्ञात्रयविशिष्टै नक्षत्र युक्ता भवतीत्यर्थः । एवमत्र श्रावणी भाद्री आश्विनी पौषी ज्येष्ठी चेति पञ्च पौर्णमास्यः संज्ञात्रयविशिष्टनक्षत्रैः सह सम्बद्धत्वात् युक्ता नामिकाः पौर्णमास्यो वक्तव्याः स्वशिष्येभ्य इति । 'अवसेसासु णत्थि कुलोवकुलं' अवशेषासु नास्ति कुलोपकुलम् । अवशेषासु-अनुक्तासु कार्तिकी मार्गशीर्षी माधी फाल्गुनी चैत्री आषाढी वैशाखी चेत्येतासु सप्तमु पौर्णमासीषु नास्ति कुलोपकुलं नक्षत्रमिति परिभाव्य वक्तव्याः ताश्चैवं 'ता कत्तिअण्णं पुण्णिविषय में पाठक्रम से कह लेवें। (पोसं पुण्णिमं जेट्ठा मूलं पुणिमं च कुलोव. कुलं पि जोएइ) पौषी पूर्णिमा की कुल संज्ञक, उपकुल संज्ञक एवं कुलोपकुल संज्ञक ये तीनो संज्ञावाले नक्षत्र योग करते हैं अर्थात् तीनों संज्ञा विशिष्ट नक्षत्रों में एक दो या तीनों संज्ञा वाले नक्षत्रों से युक्ता होती है। इसी प्रकार ज्येष्ठा मूली माने ज्येष्ठमास भाविनी पूर्णिमा का कुलवाले नक्षत्र भी योग करता है, उपकुल संज्ञक नक्षत्र भी योग करता है तथा कुलोपकुल संज्ञक नक्षत्र भी योग करता है, यह पूर्णिमा भी तीनों संज्ञावाले नक्षत्रों से युक्ता होती है । इसी प्रकार यहां पर श्रावणी, भाद्रपदी, आश्विनी पोषी ज्येष्ठामूली ये पांचों पूर्णिमाएं तीनों संज्ञावाले नक्षत्रों के साथ संबद्ध होने से युक्ता नामवाली कही जाती हैं ऐसा स्वशिष्यों को कहें। (अवसेसासु नस्थि कुलोवकुलं) इनसे अतिरिक्त अनुक्त कार्तिकी, मार्गशीर्षी माघी, फाल्गुनी, चैत्री वैशाखी आषाढी इन सातों पूर्णिमाओं में कुलोपकुल नक्षत्र का योग नहीं होता ऐसा दे.(पोसं पुण्णिमं जेट्ठा मूलं पुषिणमं च कुलोवकुलं पि जोएइ) पाप भासनी पुनमना કુલ સંજ્ઞક ઉપકુલ સંજ્ઞક અને કુલપકુલ સંજ્ઞક આ ત્રણે સંજ્ઞા વિશિષ્ટ નક્ષત્રમાં એક, બે અથવા ત્રણે સંજ્ઞાવાળા નક્ષત્રેથી યુક્ત હોય છે, એ જ પ્રમાણે જ્યેષ્ઠા મૂલી એટલે કે જેઠ માસની પુનમ પણ કુલવાળા ઉપકુલવાળા નક્ષત્રોને વેગ કરે છે. તથા કુપકુલ સંજ્ઞક નક્ષત્રને પણ યોગ કરે છે. આ પૂર્ણિમા પણ ત્રણે સંજ્ઞાવાળા નક્ષત્રથી યુક્ત હોય છે. એ જ પ્રમાણે અહી યા શ્રાવણી, ભાદ્રપદી, અશ્વિની પિષી, જયેષ્ઠા મૂલી આ પાંચે પૂર્ણિમાએ ત્રણે સંજ્ઞાવાળા નક્ષત્રની સાથે સંબંધવાળી હોવાથી યુક્તા એ नाभवाणी यामां माद छ. तभ स्वाशिष्याने ४हे. (अवसेसासु नत्थि कुलोवकुलं) આનાથી અતિરિક્ત નહીં કહેલ કાર્તિકી, માર્ગશીષ માળી, ફાલ્ગની, ચૈત્ર, વૈશાખી, શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy