SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ ८१५ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३९ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् स्यात् कुलमुपकुलं कुलोपकुलं वेति संज्ञात्रयविशिष्टेषु नक्षत्रेष्वन्यतमनक्षत्रेण नक्षत्राभ्यां वा युक्ता प्रौष्ठपदीभाद्रपदमासभाविनी भाद्री पौर्णमासी-युक्ता-तन्नामिका युक्तेति संज्ञाविशिष्टा पौर्णमासी कथ्यत इत्येवं स्वशिष्येभ्यो वक्तव्यमित्यर्थः । 'ता आसोइण्णं पुण्णिमासिणं कुलं जोएइ उपकुलं जोएइ कुलोवकुलं वा जोएइ तावत् अश्विनी खलु पौर्णमासी किं कुलं युनक्ति उपकुलं युनक्ति कुलोपकुलं वा युनक्ति । तावदिति प्राग्वत् आश्विनी-आश्विनमासभाविनी खल्विति वाक्यालंकारे पौर्णमासी किमिति प्रश्नार्थे कुलं-कुलसंज्ञक नक्षत्रम् उपकुलसंज्ञकनक्षत्र वा कुलोपकुलसंज्ञकनक्षत्र युनक्ति यथायोगं चन्द्रेण सह संयुज्य आश्विनी पौर्णमासी परिसमापयतीति वद भगवानिति गौतमः पृच्छति । ततो भगवानाह-'ता कुलं वा जोएइ उवकुलं वा जोएइ णो लभइ कुलोवकुलं' तावत् कुलं वा युनक्ति उपकुलं वा युनक्ति न लभते कुलोपकुलं । तावत्-श्रूयतां तवप्रश्नस्य विवरणम् आश्विनी पौर्णमासी कुलसंज्ञकं नक्षत्रमुपकुलसंज्ञकनक्षत्र वा यथायोगं चन्द्रेण सह संयुज्य परिसमाप्तिमुपनयति । कुलोपकुलसंज्ञक नक्षत्र न लभते आश्विनी पौर्णमासीमिति भगवानुक्त्वा पुनस्तमेवार्थ परिस्फोटयतिसे या दो नक्षत्रों से युक्त प्रौष्ठपदी माने भाद्रपद मास भाविनी पूर्णिमा (युक्ता) इस नाम युक्त संज्ञा विशिष्ट पूर्णिमा कही जाती है ऐसा स्वशिष्यों को कहें। (ता आसोइण्णं पुण्णिमासिणं किं कुलं जोएइ, उवकुलं जोएइ, कुलोवकुलं वा जोएइ) आश्विनी माने आश्विन मास भाविनी पूर्णिमा का क्या कुल संज्ञक उपकुल संज्ञक अथवा कुलोपकुल संज्ञक नक्षत्र योग करता है। माने चन्द्र के साथ यथायोग योग कर के आश्विनी पूर्णिमा को समाप्त करता है ? सो हे भगवन् आप कहीए ? इस प्रकार श्रीगौतमस्वामी के कहने से उत्तर में भगवान् कहते हैं-(ता कुलं वा जोएइ, उवकुलं वा जोएइ, णो लभइ कुलोवकुलं) आश्विनी पूर्णिमासी को कुल संज्ञक नक्षत्र एवं उपकुल संज्ञक नक्षत्र यथायोग चन्द्र के साथ योग कर के समाप्त करता है। इसको कुलोपकुल वाले नक्षत्र का योग नहीं होता इस प्रकार कह कर फिर इसको ही स्पष्ट પણ એક નક્ષત્રથી અથવા બે નક્ષત્રોથી યુક્ત પ્રીષ્ઠપદી અર્થાત્ ભાદરવા માસની પૂર્ણિમા (युक्ता) २. नाभवानी पूर्णिमा राय छ तेभ सवशिष्याने ४३, (ता आसोइण्णं पुण्णिमं क कुलं जोएइ, उवकुलं जोएइ, कुलोवकुलं वा जोएइ) आसो भासनी पूणि भाना शुख शापामा કે ઉપકુલ સંજ્ઞાવાળા અથવા કુલપકુલ સંજ્ઞાવાળા નક્ષત્ર યોગ કરે છે? એટલે કે ચંદ્રની સાથે યથા ગગ કરીને આશ્વિની પૂર્ણિમાને સમાપ્ત કરે છે. તે હે ભગવન મને આપ કહે આ પ્રમાણે श्रीगीतभाभीना ५७वाथी उत्तम सपान् ४ छ (ता कुलं वा जोएइ, उबकुलं वा जोएइ, णो लब्भइ कुलोवकुलं) माश्विनी पूणि भाना स सज्ञ४ मने उपस सज्ञ नक्षत्र યથાગ ચંદ્રની સાથે એગ કરીને સમાપ્ત કરે છે. તેને કુલપકુલવાળા નક્ષત્રને વેગ डात नथी. २॥ शत ४ीन तेने २४ २५८ ४२ छ. (ता कुलं जोएमाणे अस्सिणी णक्खत्ते શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy