SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ ८१० सूर्यप्रज्ञप्तिसूत्रे युनक्ति उपकुलं वायुनक्ति कुलोपकुलं वा युनक्ति । तावत् - तव प्रश्नस्योत्तरं श्रूयतां तावत् श्रावणमास भाविनीं श्राविष्ठी पौर्णमासी कुलसंज्ञकनक्षत्रं युनक्ति, अथवोपकुलसंज्ञक नक्षत्रमपि युनक्ति, किंवा कुलोपकुलसंज्ञकनक्षत्रमपि युनक्ति, यथायोगं संज्ञात्रयविशिष्टान्यपि नक्षत्राणि चन्द्रेण सह संयुज्य श्राविष्ठी पौर्णमासी परिसमापयन्ति । अत्र वा शब्दः समुचयार्थबोधस्तेन कुलमपि युनक्ति उपकुलमपि युनक्ति कुलोपकुलमपि युनक्तीति । 'ता कुलं जो माणे धणिट्ठा णक्खत्ते जोएति उवकुलं जोएमाणे सवणे णक्खत्ते जोएइ कुलोवकुलं जोमाने अभीई णक्खत्ते जोएड' तावत् कुलं युञ्जन् धनिष्ठानक्षत्रं युनक्ति उपकुलं युञ्जन् श्रवण नक्षत्रं युनक्ति कुलोपकुलं युञ्जन् अभिजिनक्षत्रं युनक्ति । तावत्-तत्र नक्षत्रयोगविषये - प्रतिपौर्णमास्यां यथासंभवं चन्द्रेण सार्द्ध नक्षत्राणां योगविषयविचारे कुलं कुलसंज्ञकनक्षत्रं युञ्जन् धनिष्ठा नक्षत्रं युनक्ति पूर्वोक्त सप्तत्रिंशत् सूत्रे धनिष्ठानक्षत्रस्य कुलसंज्ञायां पाठसिद्धत्वात् श्राविष्ठयां पौर्णमास्यां धनिष्ठा नक्षत्रस्य सद्भावादित्येवं सर्वत्र नक्षत्राणां संज्ञा (ता कुलं वा जोएइ उवकुलं वा जोएइ कुलोवकुलं वा जोएइ) श्रविष्ठी पूर्णिमा कुलसंज्ञक नक्षत्र का योग करती है तथा उपकुसंज्ञक नक्षत्र का भी योग करती है एवं कुलोपकुल संज्ञक नक्षत्र का भी योग करती है । यथायोग तीनों संज्ञावाले नक्षत्रों को चन्द्र के साथ योग करके श्रविष्ठी पूर्णिमा समाप्त करते हैं। यहां पर सूत्र में वा शब्द समुच्चयार्थक है अतः कुलका भी योग करता है उपकुल संज्ञावाले नक्षत्रका भी योग करता है एवं कुलोपकुल संज्ञक नक्षत्र का भी योगकरता है यह अर्थबोध होता है । (ता कुलं जोएमाणे घणिहाणखत्ते जोएइ, उबकुलं जोएमाणे सवणे णक्खन्ते जोएह, कुलोवकुलं जोएमाणे अभिईणक्खत्ते जोएइ) तीनों संज्ञावाले नक्षत्रों का योग विषयक विचार में प्रत्येक पूर्णिमाओं में यथासंभव चंद्र के साथ कुलसंज्ञक नक्षत्र योग करे तो धनिष्ठा नक्षत्र योग करता है, कारण की पूर्वोक्त ३७ सडतीसवें सूत्र (ता कुलं वा जोएइ उबकुलं वा जोएइ कुलोत्रकुलं वा जोएइ) श्राविष्ठी भेटले } श्रावायु માસની પૂર્ણિમા કુલસંજ્ઞક નક્ષત્રના યોગ કરે છે. તથા ઉપકુલ સજ્ઞક નક્ષત્રને પણ ચેગ કરે છે, તેમજ કુલેકુલ સંજ્ઞાવાળા નક્ષત્રાના પણ યાગ કરે છે. યથાયેાગ ત્રણે સનાવાળા નક્ષત્રાના ચંદ્રની સાથે ચેાગ કરીને શ્રાવિષ્ઠી પૂર્ણિમા સમાપ્ત થાય છે. અહીંયાં સૂત્રમાં વા શબ્ધ સમુચ્ચયા ક છે તેથી કુલવાળાને પણ ચેાગ કરે છે. ઉપકુલ સોંજ્ઞાવાળા નક્ષત્રાને પણ યાગ કરે છે. તેમજ લેાપપુલ સંજ્ઞાવાળા નક્ષત્રાને ણુ યાગ કરે છે. આ રીતે अमोध थाय छे. (ता कुलं जोएमाणे धणिट्ठा णक्खते जोएइ, उबकुलं जोएमाणे सवणे क्खत्ते जोएइ, कुलोव कुलं जोएमाणे अभिई णक्खत्ते जोएइ) त्रणे संज्ञाषाणा नक्षत्राना योगना વિષય સંબંધી વિચારમાં દરેક પૂર્ણિમાએમાં યથાસંભવ ચંદ્રની સાથે કુલસંજ્ઞક નક્ષત્રયેાગ કરે ત। ધનિષ્ઠા નક્ષત્ર ચેાગ કરે છે. કારણકે પૂર્વક્તિ ૩૭ સાડત્રીસમાં સૂત્રમાં ધનિષ્ઠા નક્ષત્રને શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy