SearchBrowseAboutContactDonate
Page Preview
Page 821
Loading...
Download File
Download File
Page Text
________________ सूर्यशप्तिप्रकाशिका टीका सू० ३९ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् ८०९ द्वयं वर्त्तते तत्र प्रथमांशेन ३८ सूत्रेण नक्षत्राणां योगवशात् पौर्णमासीनां संज्ञां विविच्य सम्प्रति गतार्थमपि मन्दमति बोधार्थ 'ता साविद्विण्णं' इत्यादिना कुलादि योजनमाह'ता साविटिण्णं पुण्णिमासिं णं किं कुलं जोएइ उवकुलं जोएइ कुलोवकुलं जोएइ' तावत् श्राविष्ठी पौर्णमासी खलु किं कुलं युनक्ति किम् उपकुलं युनक्ति किं कुलोपकुलं युनक्ति । तावत् यद्यपि नक्षत्रयोगेन पौर्णमासीनां संज्ञाः प्रतिपादिता तथापि विशेषबोधार्थ किमप्यन्यत् प्रष्टुमिच्छामि तावत् इत्यभिप्रायेण भगवान् गौतमः पृच्छति-भगवन् ! श्राविष्ठीश्रावणमासभाविनी पौर्णमासी खल्वितिवाक्यालङ्कारे किमिति प्रश्नसंकेतः श्राविष्ठी पौर्णमासी किं कुलं-प्रागुक्तकुलसंज्ञकनक्षत्रं युनक्ति ? किं उपकुलसंज्ञकनक्षत्र युनक्ति ! किं कुलोपकुलसंज्ञकनक्षत्र युनक्तीति सविस्तरं मां बोधय भगवनिति गौतमस्य जिज्ञासां ज्ञात्वा भगवानाह-'ता कुलं वा जोएइ उवकुलं वा जोएइ कुलोवकुलं वा जोएइ' तावत् कुलं वा विचार का विवेचन कर के इस छठे प्राभृतप्राभृत में दो अंश कहे हैं इस में प्रथम अंश माने प्रकरण से ३८ आडतीसवें सूत्र में नक्षत्रों के योगवशात् पूर्णिमासियों की संज्ञा का कथन कर के अब ज्ञातार्थ होने पर भी मन्द मति शिष्यों को विशेष बोध प्राप्यर्थ (ता साविटिपणं) इत्यादि सूत्र से कुलादि की योजना प्रकार कहते हैं-(ता साविट्टिपणं पुणिमासिणं किं कुलं जोएइ उवकुलं जोएइ कलोवकुलं जोएइ) श्रीगौतमस्वामी कहते हैं कि यद्यपि नक्षत्रों के योग से पूर्णिमासीयों को संज्ञा का प्रतिपादन किया तो भी विशेष बोध के लिये कुछ अन्य भी पूछता हूं कि हे भगवन् श्रावण मास भाविनी श्राविष्ठी पूर्णिमा का क्या कुल संज्ञक नक्षत्र योग करता है? अथवा उपकुल संज्ञक नक्षत्र योग करता है ? किं वा कुलोपकुल संज्ञक नक्षत्र योग करता है ? यह सविस्तर कह करके मुझे आप समजाइए इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुन करके श्रीभगवान महावीरस्वामी कहते है કરીને આ છરા પ્રાભૃતપ્રાભૃતમાં બે અંશ કહેવામાં આવે છે. તેમાં પહેલા અંશમાં એટલેકે પ્રકરણમાં ૩૮ આડત્રીસમાં સૂત્રમાં નક્ષત્રના ગવશાત્ પુનમેની સંજ્ઞાઓનું પ્રતિપાદન કરીને હવે જ્ઞાતાર્થ હોવા છતાં પણ મન્દબુદ્ધિવાળા શિષ્યને સ્પષ્ટ બંધ થવા भाटे (ता साविद्विष्णं) त्या सूत्रथा सा संज्ञानी योना ४१२ भाव 2. (ता साविट्टिण्णं पुणिमासिणं किं कुल जोएइ उबकुल जोएइ कुलोवकुल जोरइ) श्रीगोतमस्वामी પૂછે છે કે યદ્યપિ નક્ષત્રના વેગથી પૂર્ણિમાઓની સંજ્ઞાનું પ્રતિપાદન આપે કર્યું. તે પણ વિશેષ બેય પ્રાપ્તિ માટે બીજુ પણ કંઈક પુછું છું, કે-હે ભગવાન શ્રાવણમાસ ભાવિની શ્રાવિડી પૂર્ણિમાનો શું કુલસંજ્ઞક નક્ષત્ર યોગ કરે છે? અથવા ઉપકુલસંજ્ઞક નક્ષત્ર યોગ કરે છે? કે કુલપકુલ સંજ્ઞકનક્ષત્ર યોગ કરે છે ? આ વિષયમાં આપ સવિસ્તર કહે આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને શ્રીભગવાન મહાવીરસ્વામી કહે છે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy