SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३९ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् अवसेया । एवं च यदोपकुलं युञ्जन् श्रवणानक्षत्र श्राविष्ठी पौर्णमासी युनक्ति यदा च कुलोपकुलं युजन् तदा अभिजिन्नक्षत्र युनक्ति तद्धि अभिजिम्नक्षत्रं तृतीयायां श्राविष्ठयां पौर्णमास्यां द्वादशसु मुहूर्तेषु किञ्चित् समधिकेषु शेषेषु चन्द्रेण सह योगमुपैति, अभिजिन्नक्षत्रस्य श्रवणनक्षत्रेण सह सहचरत्वं वर्त्तते तेन स्वयमपि तस्याः पौर्णमास्याः पर्यन्तवर्तित्वात् तदपि तां पौर्णमासी परिसमाप्तिमुपनयतीति विवक्षितत्वात् युनक्तीत्युक्तमीति सर्वत्रापि युक्तिरवधेयेति । सम्प्रत्युपसंहारवाक्यमाह-'ता सावडिं पुण्णिमं कुलं वा जोएइ उपकुलं वा जोएइ कुलोवकुलं वा जोएइ' तावत् श्राविष्ठी पूर्णिमां कुलं वा युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा युनक्ति । तावत्-तत्र नक्षत्रयोगविचारे पूर्वप्रतिपादितक्रमेण त्रिभिरपि कुलामें धनिष्ठानक्षत्र को कुलसंज्ञक नक्षत्रों में सिद्ध किया है । एवं श्राविष्ठा पूर्णिमा में धनिष्ठा नक्षत्र का सद्भाव रहता है । इस प्रकार सर्वत्र नक्षत्रों की संज्ञा को जानलेवें । तथा च जब उपकुलनक्षत्र का योग रहता है तब श्रवणनक्षत्र श्राविष्ठीपूर्णिमा का योग करता है, एवं च जब कुलोपकुल नक्षत्र का योग रहता है तब अभिजित् नक्षत्र का योग होता है, वह अभिजित् नक्षत्र तीसरी श्राविष्टी पूर्णिमा बारह मुहूर्त से कुछ अधिक शेष रहने पर चन्द्र के साथ योग करता है, अभिजित् नक्षत्र का श्रवण नक्षत्र के साथ सहचारीपना रहता है अतःस्वयं भी उस पूर्णिमा समीपवर्ति होने से वह नक्षत्र भी उस पूर्णिमा को समाप्त करता है इस विवक्षा से (युनक्ति) ऐसा कहा है सर्वत्र युनक्ति-योग करता है इस प्रकार समजलेवें, अब उपसंहार करते हुवे कहते हैं-(ता साविट्टि पुण्णिमं कुलं वा जोएइ उवकुलं वा जोएइ, कुलोचकुलं वा जोएइ) नक्षत्र योग विचार में प्रतिपादित क्रम से कुलादि तीनों संज्ञावाले नक्षत्रों का श्राविष्ठी पूर्णिमा को योग होता है अतः श्राविष्ठि पूर्णिमा कुल કુલ સંજ્ઞાવાળા નક્ષત્રમાં સિદ્ધ કરેલ છે, તથા શ્રાવિષ્ટી પૂર્ણિમામાં ધનિષ્ઠા નક્ષત્રને સદ્ભાવ રહે છે. આ પ્રમાણે બધેજ નક્ષત્રની સંજ્ઞા સમજી લેવી, તથા જ્યારે ઉપકુલ સંજ્ઞક નક્ષત્રને વેગ હોય છે ત્યારે શ્રવણ નક્ષત્ર શ્રાવિષ્ઠી પૂર્ણિમાને વેગ કરે છે. તથાચ જ્યારે કુલપકુલ સંજ્ઞકનક્ષત્રને વેગ હોય છે ત્યારે અભિજીત નક્ષત્રને વેગ રહે છે. એ અભિજીત નક્ષત્ર ત્રીજી શ્રાવિષ્ઠી પુનમ બાર મુહૂર્તથી કંઈક વધારે બાકી રહે ત્યારે ચંદ્રની સાથે એગ કરે છે. અભિજીત નક્ષત્રનું શ્રવણનક્ષત્રની સાથે સહચારીપણું રહે છે. તેથી અને પોતે પણ તે પૂર્ણિમાની સમીપસ્થ હોવાથી એ નક્ષત્ર પણ એ પૂર્ણિમાને समाप्त ४२ छ. मे विवक्षाथी (युनक्ति) ये रीते ४ छ. ५ ४ाणे (युनक्ति) अर्थात् योग ४२ छ. मेरीत सभा सडार ४२तो छ (ता साविति पुणिमं कुलं वा जोरइ, उपकुलं वा जोएइ कुलोक्कुलं वा जोएइ) नक्षत्राना या समधी वियारमा प्रतिपादन કરેલ ક્રમથી કુલાદિ ત્રણે સંજ્ઞાવાળા નક્ષત્રને શ્રાવિષ્ઠી પૂર્ણિમા સાથે વેગ રહે છે. તેથી શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy