SearchBrowseAboutContactDonate
Page Preview
Page 787
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टोका सू० ३८ दशमप्राभृतस्य षष्ठं प्राभृतमाभृतम् ७७५ वक्ष्यामि, तत्र प्रतिज्ञातमेव निर्वाहयति 'अभिईस्स' अभिजितो नक्षत्रस्य शोधनकं नवमुहूर्ता एकस्य च मुहूर्तस्य सत्काः चतुर्विंशतिः द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य सप्तपष्टिश्छेदकृताः परिपूर्णाः षट्पष्टिभागाः। तथा एकोनपष्टं-एकोनषष्टयधिकं शतं १५९ प्रौष्ठपदानां-उत्तराभाद्रपदानां शोधनकम् । एतदुक्तं भवति एकोनषष्टयधिकेन शतेन अभिजिदादीनि उत्तराभाद्रपदा पर्यन्तानि नक्षत्राणि शुध्यन्ति, एवमुत्तरत्रापि भावना कर्तव्या तथा त्रिषु नवोत्तरेषु शतेषु रोहिणिका-रोहिणी पर्यन्तानि नक्षत्राणि शुध्यन्ति तथा त्रिषु नवनवतेषु-नवनवत्यधिकेषु शतेषु शोधितेषु पुनर्वसु पर्यन्तं नक्षत्रजातं शुद्धयति तथा एकोन पश्चाशदधिकानि पञ्चशतानि प्राप्य फाल्गुन्यश्व-उत्तराफाल्गुनी पर्यन्तानि नक्षत्राणि शुद्धयन्ति, विशाखापर्यन्तेषु नक्षत्रेषु एकोनसप्तत्यधिकानि षट्शतानि ६६९ शोध्यानि, मूलपर्यन्ते नक्षत्रजाते सप्तशतानि चतुश्चत्वारिंशदधिकानि शोध्यानि ७४४, उत्तराषाढानाम् -उत्तराषाढापर्यन्तानां नक्षत्राणां शोधनकमष्टौ शतानि एकोनविंशत्यधिकानि ८१९, सर्वेष्वपि च शोधनेषूपरिअभिजितो नक्षत्रस्य सम्बन्धिनो मुहूर्तस्य द्वाषष्टि भागाश्चतुकर के दूसरा शोधनक प्रकार कहता हूं (अभीईस्स) इत्यादि अभिजित् नक्षत्र का शोधनक नव मुहूर्त तथा एक मुहूर्त का बासठिया भाग का सरसठ छेद करने से पूरा छियासठ भाग होते हैं। तथा एकसो उनसठ १५९। प्रोष्ठपदा माने उत्तराभाद्रपदा नक्षत्र का शोधनक होता है। वह इस प्रकार समजना चाहिये एकसो उनसठ से अभिजित् आदि उत्तराभाद्रपदा पर्यन्त के नक्षत्र शुद्ध होते हैं । इसी प्रकार सर्वत्र भावना कर समज लेवें। तथा तीनसो नव से रोहिणी पर्यन्त के नक्षत्र शुद्ध होते है। तथा तीनसो नन्नाणु से पुनर्वसु पर्यन्त के नक्षत्र समूह शुद्ध होते हैं तथा पांचसो उनचास से उत्तराफल्गुनी पर्यन्त के नक्षत्र शुद्ध होते हैं तथा विशाखा पर्यन्त के नक्षत्र छसो उनसीत्तेर ६६९ से शुद्ध होते हैं। तथा मूल पर्यन्त के नक्षत्र सातसो चुवालीस से ७४४ शोधित करे उत्तराषाढा पर्यन्त के नक्षत्र आठसो उन्नीस ८१९। से शोधित होते हैं । सभी न ४२ छ, वे अमित नक्षत्रने मा ४ीन भी धन ४२ ४ छु (अभी. ૩) ઈત્યાદિ અભિજીત નક્ષત્રના શેપનક નવ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ભાગના સડસઠ છેદ કરવાથી પૂરા છાસઠ ભાગ થાય છે, તથા એકસો ઓગણસાઈઠ ૧૫૯ પ્રેષ્ઠપદ એટલે કે ઉત્તરાભાદ્રપદા નક્ષત્રનું શોધનક થાય છે. તે આ રીતે સમજવું. એકસો ઓગણસાઈઠથી અભિજીત વિગેરે ઉત્તરાભાદ્રપદા સુધીના નક્ષત્રે શુદ્ધ થાય છે, એજ પ્રમાણે રહિણી પર્યન્તના નક્ષત્ર શુદ્ધ થાય છે. તથા ત્રણ નવાણુથી પુનર્વસુ પર્યન્તને નક્ષત્રસમૂહ શુદ્ધ થાય છે. પાંચસો ઓગણપચાસથી ઉત્તરાફાલ્ગની પર્યન્તના નક્ષત્રે શુદ્ધ થાય છે, તથા વિશાખા સુધીના નક્ષત્ર છ ઓગણસિત્તેર ૬૬૯ થી શુદ્ધ થાય છે. તથા મૂળ નક્ષત્ર સુધીના નક્ષત્ર આઠસો ઓગણીસ ૮૧૯થી શુદ્ધ થાય છે. શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy