SearchBrowseAboutContactDonate
Page Preview
Page 786
Loading...
Download File
Download File
Page Text
________________ ७७४ सूर्यप्रज्ञप्तिसूत्रे इत्यादिना द्वासप्ततं-द्विसप्तत्यधिकं शतं फाल्गुनीनां-उत्तराफाल्गुनीनां शोध्यं भवति, अत्रैतदुक्तं भवति द्विसप्तत्यधिकेन शतेन पुनर्वसु प्रभृतीनि उत्तराफाल्गुनी पर्यन्तानि नक्षत्रानि शुध्यन्ति । एवमुत्तराणामपि नक्षत्राणां भावार्थों भावनीयः । तथा विशाखासु-विशाखापर्यन्तेषु नक्षत्रेषु शोधनकं विनवत्याधिके द्वे शते-२९२ । अथानन्तरमुत्तराषाढा पर्यन्तानि नक्षत्राणि अधिकृत्य शोध्यानि चत्वारिंशतानि द्विचत्वारिंशदधिकानि ४४२ । 'एयं पुणबसुस्स' एतदनन्तरोक्तं शोधनकं सकलमपि पुनर्वसु सत्क द्वापष्टिभागसहितमवसेयं । अत्रे तदुक्तं भवति ये पुनर्वसु सत्का द्वाविंशतिर्मुहर्ताः ते सर्वेऽप्युत्तरस्मिन् शोधनकेऽन्तः प्रविष्टाः प्रवर्तन्ते, न तु द्वापष्टिभागा इति, ततो यद्यच्छोधनकं शोध्यते तत्र तत्र पुनर्वसु सत्काः षट् चत्वारिंशद् द्वापष्टिभागा उपरितनाः शोधनीया इति । एतच्च पुनर्वसु प्रभृत्युत्तरापाढा पर्यन्तं प्रथमं शोधनकम् अत ऊर्ध्वमभिजितमादिं कृत्वा द्वितीयं शोधनकं णं) इत्यादि एकसो बहत्तर उत्तराफल्गुनी नक्षत्र की शोधनक राशी होती है। यहां पर इस प्रकार से समजना चाहिये । एकसो बहत्तर की संख्या से पुनर्वसु आदि उत्तराफल्गुनी पर्यन्त के नक्षत्रों को शुद्धि होती है, इस प्रकार अन्य नक्षत्रों का भावार्थ भी समज लेवें । तथा विशाखा पर्यन्त के नक्षत्रों का शोधनक बसो बिराणवें २९२। होता है। अब उत्तराषाढा पर्यन्त के नक्षत्रों को अधिकृत कर के शोधन करने से चारसो बयालीस ४४२ आते है। (एवं पुणवसुस्स) डी प्रकार संपूर्ण शोधनक प्रकार पुनर्वसु संबंधी बासठिया भाग युक्त जान लेवें। यहां पर इस प्रकार समजना चाहिये जो पुनर्वसु नक्षत्र संबंधी बाईस मुहूर्त होते हैं वे सभी पश्चात् शोधनक में प्रवृत्त होते हैं, बासठिया भाग नहीं होते, तत्पश्चात् जो शोधनक शोधित करे वहां वहां पुनर्वस्तु संबंधी बासठिया छियालीस भाग उपर का शोधित कर लेवें यह पुनर्वसु आदि उत्तराषाढा पर्यन्त के प्रथम शोधनक हैं। अब अभिजित् नक्षत्र को आदि બોતેર ઉત્તરાફાગુની નક્ષત્રની શોધનક રાશી થાય છે. અહીંયાં આવી રીતે સમજવું જોઈએ એક બેતરની સંખ્યાથી પુનર્વસુ વિગેરે ઉત્તરાફાલ્ગની પર્યન્તના નક્ષત્રની શુદ્ધિ થાય છે, એ રીતે બીજ નક્ષત્રોને ભાવાર્થ પણ સમજી લે. તથા વિશાખા સુધીના નક્ષત્રનું શોધનક બ બાણુ ર૯૨ થાય છે, હવે ઉત્તરાષાઢા પર્યાના નક્ષત્રને લઈને સેવન કરવાથી ચારસો બેંતાલીસ ૪૪ર આવે છે, (एवं पुणव्यसुस्स) २ प्रमाणे संपूण शाधन प्रा२ पुनर्वसु नक्षत्र समधी मासडीया ભાગ યુક્ત સમજી લેવું. અહીંયાં આ રીતે સમજવું જોઈએ જે પુનર્વસુ નક્ષત્ર સંબંધી બાવીસ મુહૂર્ત થાય છે તે બધા પાછળથી ધનમાં પ્રવર્તે છે, બાસડીયા ભાગ હોતા નથી પછીથી જે ધનકને શધિત કરે ત્યાં ત્યાં પુનર્વસુ સંબંધી બાસડીયા બેંતાલીસ ભાગ ઉપરને શેષિત કરી લેવો. આ પુનર્વસુ વિગેરે ઉત્તરાષાઢા પર્યન્તના પ્રથમ શોધ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy