SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका स० ३८ दशमप्राभृतस्य षष्ठं प्राभृतप्राभृतम् ७७१ शोधनकप्रकारमाह-'बावीसं च मुहुत्ता' इत्यादि द्वाविंशति मुहूर्त्ता एकस्य च मुहूर्तस्य षट् चत्वारिंशत् द्वापष्टिभागाः २२ एतत्-एतावत् प्रमाणं पुनर्वसु नक्षत्रस्य परिपूर्ण गुणनप्रक्रियया मानं भवति तच्छोध्यमित्यर्थः कथमेवं प्रमाणस्य शोधनकस्योत्पत्तिरिति चेत अत्रोच्यते यदीह चतुर्विशत्यधिकेन पर्वशतेन पञ्चसूर्यनक्षत्रपर्यायाः लभ्यन्ते तदा एकं पर्वमतिक्रम्य कतिपयमतिक्रमपर्यायाः लभ्यन्ते । इत्थमत्र राशियस्य स्थापना क्रियते यथा १२४।५।१॥ अत्रान्त्येन राशिना एकलक्षणेन मध्यमो राशिपञ्चपकरूपो यदि गुण्यते तदैकेन गुणितेनापि तथैव-पञ्चरूप एव तिष्ठति । एकेन गुणितं तथैव भवतीति प्रमाणदर्शनात् गणितप्रक्रियया चेति । तेषां चतुर्विंशत्यधिकेन शतेन भागो ह्रियते तदा ५ : १२४ लब्धाः पञ्चचतुर्विंशत्यधिकशतभागाः ततो नक्षत्रानयनार्थमेते त्रिंशदधिक अष्टादशभिः शतैः नक्षत्रों के शोधनक प्रकार में प्रथम पुनर्वसु नक्षत्र का शोधनक प्रकार दिखलाते हैं-(बावीसं मुहत्ता) इत्यादि बाईस मुहूर्त तथा एक मुहूर्त का छियालीस बासठिया भाग २२४६ इतना प्रमाण पुनर्वसु नक्षत्र का परिपूर्ण गुणन प्रक्रिया का मान होता है, उसको शोधित करे । इस प्रकार के प्रमाण का शोधनक राशी की उत्पत्ति किस प्रकार हो इस के लिये कहते हैं-यदि यहां पर एकसो चोवीस पर्व से पांच सूर्य नक्षत्र का पर्याय प्राप्त हो तो एक पर्व को अतिक्रमण करने से कितने अतिक्रमण पर्याय प्राप्त होसके इसके लिये तीन राशि की स्थापना की जाती है जैसे कि १२४।५।१। यहां पर अन्तिम राशि जो एक संख्या विशिष्ठ है उन से मध्य की राशि पांच संख्या का गुणा करे तो एक से गुणित उसी प्रकार पांच ही होगा। कारण की एक से गुणित उसी प्रकार होता है इस प्रकार प्रमाण है एवं गणित प्रक्रिया से भी ऐसा ही होता है । उसका एकसो चोवीस से भाग करे तो ५१२४ एकसो चोवीस एवं पांच होते हैं इसको नक्षत्र लाने के लिये सडसठिया शाधन प्रा२मा पडेट पुनवसु नक्षत्रना शोधन प्रा२ मतावे छे. (बावीसं मुहुत्ता) ઇત્યાદિ બાવીસ મુહુર્ત તથા એક મુહૂર્તના બેંતાલીસ બાસડિયા ભાગ ૨૨ફ આટલું પ્રમાણ પુનર્વસુ નક્ષત્રનું પરિપૂર્ણ ગુણની પ્રક્રિયાનું મન થાય છે. તેને શોધન કરવું, આ રીતના પ્રમાણની શોધનક રાશીની ઉત્પત્તી કેવી રીતે થાય તે માટે કહે છે. જો અહીંયાં એકસે ચેવિસ પર્વથી પાંચ સૂર્ય નક્ષત્રના પર્યાય પ્રાપ્ત થાય તે એક પર્વનું અતિક્રમણ કરવાથી કેટલા અતિક્રમણ પર્યાય પ્રાપ્ત થઈ શકે? તે માટે ત્રણ રાશીની સ્થાપના કરવામાં આવે છે, જેમકે=૧૨૪=પ-૧ અહીંયાં છેલ્લી રાશી જે એક સંખ્યાવાળી છે તેમાથી વચલીરાશી પાંચની સંખ્યાનો ગુણાકાર કરતો એકથી ગુણવાથી એજ પ્રમાણે પાંચજ થશે કારણ કે એકથી ગુણવાથી એજ રીતે થાય છે. તેને એકસો વીસથી ભાગ કરે તે પn૨૪= F; એકસે વીસ અને પાંચ આવે છે, તેને નક્ષત્ર લાવવા માટે સડસઠિયા અઢારસે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy