SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ ७१२ सूर्यप्रप्तिसूत्रे सप्तषष्टिभागरूपैः गुणयितव्या इति xxx हरांशौ द्वाभ्यामपवर्तितौ . x जातानि गुणकारस्यांशस्थाने पञ्चदशोत्तराणि नवशतानि सप्तषष्टि भागरूपाणि पश्चरूपस्य गुण्यस्य चाधस्तनस्थाने द्वापष्टिरिति गुण्यगुणकयो र्गुणनेकृते जातम्-2x15-४१५४ अंशस्थाने पश्चसप्तत्यधिकानि पञ्चचत्वारिंशच्छतानि हरस्थाने च चतुःपञ्चाशदधिकानि एकचत्वारिंशच्छतानि भागहरणे लब्धमेकं पूर्ण शेषस्थाने चैकविंशत्यधिक चतुःशता चतुःपञ्चाशदधिकैक चत्वारिंशच्छतभागरूपाणि १५४=१४३१ तथा पुष्पनक्षत्रस्य ये त्रयोविंशतिः सप्तपष्टिभागाप्राक्तनयुगचरमपर्वणि सूर्येण सह योगमायान्ति ते द्वाषष्टया गुण्यन्ते x ६२= जातान्यंशस्थाने पइविंशत्यधिकानि चतुर्दशशतानि हरस्थाने च सप्तषष्टिः। एतानि प्राक्तनात् १७ पश्चसप्तत्यधिकपञ्चचत्वारिंशच्छतात् सप्तषष्टिभागात्तदा-19-=32 अंशस्थाने एकोनपञ्चाशदधिकैकत्रिंशच्छतानि हरस्थाने च सप्तषष्टिः। ततः एतानि मुहानयनाथ त्रिंशता गुण्यन्ते x=24 जातान्यंशस्थाने चतुर्नवतिः सहस्राणि चत्वारिंशतानि अठारह सो तीस से गुणा करे Ex हरांश को दो से अपवर्तित करे। १५४५७५ अंश स्थान में चार हजार पांचसो पचहत्तर तथा हरस्थान में चार हजार एकसो चोपन आता है इस का भाग करने पर एक पूर्ण तथा शेष स्थान में चारसो इक्कीस नीचे चार हजार एकसो चोपन ४५७५=१ ४२१. तथा पुष्य नक्षत्र का जो सडसठिया तेईस भाग पूर्व युग के अन्तिम पर्व में सूर्य के साथ योग में आते है उसको बासठ से गुणा करे ३४६२४२: इस प्रकार अंश स्थान में एक हजार चारसो छव्वीस तथा हरस्थान में सरसठ आते हैं। ये पूर्वोक्त ४५७५ चार हजार पाँचसो पचहत्तर सरसठिया भाग तय ४५७५-१४३६ इस प्रकार अंश स्थान में तीन हजार एकसो उनपचास तथा हरस्थान में सरसठ आते हैं । इसको मुहूर्त बनाने के लिये तीस से गुणा करे तो १४ x ७० इस प्रकार अंश स्थान में चोराणवे हजार चारसो सत्तर, तथा हर स्थान में त्रीसथी शुगुका ५४+११३० राशने मेथी अति त ४२ १५-१५५५ मशસ્થાનમાં ચાર હજાર પાંચસો પંચોતેર તથા હર સ્થાનમાં ચાર હજાર એકસે ચપન આવે છે, આને ભાગ કરવાથી એક પૂર્ણ તથા શેષસ્થાનમાં ચારસે એકવીસ નીચે ચાર હજાર એકસો ચેપન $=૧રપ તથા પુષ્ય નક્ષત્રના જે અડસઠીયા તેવીસ ભાગ પૂર્વ યુગના છેલ્લા પર્વમાં સૂર્યની સાથે ગમાં આવે છે. તેને બાસઠથી ગુણવા ૨૩૬૨ ૨૬૧ આ રીતે અંશસ્થાનમાં એક હજાર ચારસો છવ્વીસ તથા હરસ્થાનમાં સડસઠ આવે છે. આ પૂર્વોક્ત પુરુષ સડસઠીયા ચાર હજાર પાંચસો પચેતેર છે તેને અYN૧૩=૧૪ આ રીતે અંશસ્થાનમાં ત્રણ હજાર એકસો ઓગણ પચાસ તથા હરસ્થા નમાં સડસઠ આવે છે, તેને મુહૂર્ત બનાવવા માટે ત્રીસથી ગણવામાં આવે તે ૩૪૧+૧= 9• આ રીતે અંશસ્થાનમાં રાણું હજાર ચારસો સત્તર તથા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy