SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ सूर्यशतिप्रकाशिका टीका सू० ३६ दशमप्राभृतस्य चतुर्थ प्राभृतप्राभृतम् ७३३ जोयं जोएत्ता णो लभेड़ अवरं दिवस, एवं खलु असिलेसाणक्खत्ते एगं राई चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोयं अणुपरियगृह, जोयं अणुपरियट्टित्ता पाओ चंदं मघाणं समप्पेइ' तावत् आश्लेषा खलु नक्षत्रं नक्तं भागम् अपार्द्धक्षेत्रं पञ्चदशमुहूर्त्त तत्प्रथमतया सायं चन्द्रेण सार्द्धं योगं युनक्ति, योगं युक्त्वा न लभते अपरं दिवसं, एवं खलु आश्लेषा नक्षत्रम् एकां रात्रिं चन्द्रेण सार्द्धं योगं युनक्ति, योगं युक्त्वा योगमनुपरिवर्त्तयति, योगमनु परिवर्त्य प्रातश्चन्द्रं मघायाः समर्पयति ॥ - सायंतने काले चन्द्रेण सह योगत्वात् अपार्द्धक्षेत्रोक्तत्वात् केवलपञ्चदश मुहर्त्तमात्र भोगसत्वाच्च इदमश्लेपानक्षत्रं केवलामेकामेव रात्रिं चन्द्रेण सह निवसतीत्यर्थः ॥ अपगतमर्द्ध यस्य तदपार्द्धम् - अर्द्ध मात्रमित्यर्थः, सम्पूर्ण रात्रि व्याप्तकालं यावत् स्वात्मना सह निवसन्तं चन्द्रं प्रातरेव मघानक्षत्राय भोगार्थं समर्पयति ॥ इदं चापि मघा नक्षत्रं पूर्वोक्तयुक्त्या प्रातश्चन्द्रेण सह योगमधिगच्छति तेन मघा नक्षत्रं जोएत्ता णो लभेइ अवरं दिवस, एवं खलु असिलेसा णक्खत्ते एवं राई चंदेण सद्धि जोयं जोएइ, जोयं जोइता जोयं अणुपरियहइ, जोयं अणुपरियहित्ता पाओ चंद मघाणं समप्पेइ) अश्लेषा नक्षत्र नक्तं भाग अपार्धक्षेत्रवाला पन्द्रह मुहूर्त तथा सायं काल में प्रथम चन्द्र के साथ योग करता है. योग करके उसको दूसरा दिवस प्राप्त नहीं होता है, इस प्रकार अश्लेषा नक्षत्र एक रात्रि पर्यन्त चन्द्र के साथ योग करता है, योग कर के योग का अनुपरिवर्तन करता है, योग का अनुपरिवर्तन कर के प्रभात काल में मघा नक्षत्र को चन्द्र समर्पित करता है | सायंकाल में चन्द्र के साथ योग होने से तथा अर्धक्षेत्र व्यापी अतएव केवल पंद्रह मुहूर्त काल व्यापी होने से यह अश्लेषा नक्षत्र केवल एक रात्रिचन्द्र के साथ निवास करता है । जिसका अर्ध न हो वह अपार्ध कहा जाता है माने अर्ध मात्र अर्थात् संपूर्ण रात्री काल व्यापी यावत् अपने साथ रहते हुवे चन्द्र को प्रातःकाल में ही मघा नक्षत्र को उपभोग के लिये समर्पित करता है, अतः मघा नक्षत्र पूर्व भाग वाला है ऐसा जोय अणुपरियट्टइ, जोयं अणुपरियट्टित्ता पाओ चंदं मघाणं समप्पेइ) अश्लेषा नक्षत्र नस्त ભાગ અપા ક્ષેત્રવાળું પંદર મુહૂત પ્રમાણુકાળ વ્યાપી તથા સાંજના સમયે પ્રથમ ચદ્રની સાથે ચેાગ કરે છે. ચેાગ કરીને તેને ખીજો દિવસ મળના નથી, આ રીતે અશ્લેષા નક્ષત્ર એક રાત્રિન્ત ચંદ્રની સાથે ચેાગ કરે છે. ચેાગ કરીને ચેાગનું અનુપરિવર્તન કરે છે. યાગનું અનુપરિવર્તન કરીને પ્રાતઃકાળમાં મધાનક્ષેત્રને ચંદ્ર સમર્પિત કરે છે. સાંજરે ચંદ્રની સાથે ચેાગ થવાથી તથા અ ક્ષેત્ર વ્યાપી હાવાથી કેવળ પંદર મુહૂત પર્યંન્ત રહેવાથી આ અશ્લેષા નક્ષત્ર કેવળ એક રાત્રી ચંદ્રની સાથે નિવાસ કરે છે, જેના અ ભાગ ન હેાય તે અપા કહેવાય છે, અર્થાત્ અ માત્ર એટલે કે પૂરેપૂરી રાત્રીકાળ વ્યાપી યાવત્ પેાતાની સાથે રહેલા ચંદ્રને પ્રભાતકાળમાં જ મધા નક્ષત્રને ઉપભોગ માટે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy