SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ ७३२ सूर्यप्रज्ञप्तिसूत्र चन्द्रेण सार्द्ध योगं युनक्ति, योगं युक्त्वा ततः पश्चादपरं दिवसम् , एवं खलु पुष्पं नक्षत्रम् एकां रात्रिम् एकं च दिवसं चन्द्रेण सार्द्ध योगं युनक्ति, योगं युक्त्वा योगमनुपरिवत्तयति, योगमनुपरिवर्त्य सायं चन्द्रम् अश्लेषायाः समर्पयति ।। अत्रोदृङ्कितान्यपि पदानि सर्वाणि व्याख्यातान्येव पुनर्व्याख्यानेनालम् , इदं चाश्लेपानक्षत्रं सायं समये-परिस्फुटनक्षत्रमण्डलालोकरूपे प्रायश्चन्द्रेण सह योगमधिगच्छति, ते नेदं नक्षत्रं नक्तंभागमवसेयं, तथा चापा क्षेत्रत्वात् तस्या मेव सत्रौ चन्द्रेण साकं योगं परिसमापयतीत्यवसेयमिति, तथा चाह-'अस्सेसा जहा सयभिसया' आश्लेषा यथा शतभिषा, आश्लेषा नक्षत्रं तथैव भावनीयं यथा पूर्व शतभिषा नक्षत्रं भावितं वर्तते सा च भावना यथा-'ता अस्सेसा खल णक्खत्ते णत्तं भागे अबड्डक्खेत्ते पण्णरसमुहुत्ते तप्पडमयाए सायं चंदेण सद्धिं जोयं जोएइ, के साथ योग करता है, इस प्रकार योग करके पश्चात् दूसरादिवस रहता है इस प्रकार पुष्यनक्षत्र एकरात्रि एवं एक दिवस चन्द्र के साथ योग करता है, योग करके योगका अनुपरिवर्तन करता है अनुपरिवर्तन करके सायं काल चन्द्र को अश्लेषा नक्षत्र को समर्पित करता है, यहां पर भी सूत्रोक्त सभी पद व्याख्यात पूर्व है अतः पुनः व्याख्यात नहीं किया है। यह अश्लेषानक्षत्र स्पष्ट रूप से नक्षत्र के अवलोकनरूप सायं काल में प्रायः चन्द्र के साथ योग प्राप्त करता है। अतः यह नक्षत्र नक्तंभाग जानना चाहिए । तथा अपार्धक्षेत्र व्यापिहोने से उसी रात्र में चन्द्र के साथ का योग समाप्त करता है ऐसा समजें । तथा कहा भी है-(अस्सेसा जहा सयभिसया) पहले शतभिषा नक्षत्र का जिस प्रकार से कथन किया है उसी प्रकार से अश्लेषानक्षत्र का कथन समजलेवें । यह भवना इस प्रकार से हैं (ता अस्सेसा खल णक्खत्ते णत्तभागे अवक्खेत्ते पण्णरसमुहुत्ते तप्पढमयाए सायं चदेण सद्धिं जोयं जोएइ, जोयं પ્રથમ ચંદ્રની સાથે એગ કરે છે. એ પ્રમાણે વેગ કરીને પછીથી બીજે દિવસે રહે છે, આ રીતે પુષ્ય નક્ષત્ર એક રાત અને એક દિવસ ચંદ્રની સાથે યોગ કરે છે. એગ કરીને ગનું અનુપરિવર્તન કરે છે. એમનું અનુપરિવર્તન કરીને સાંજના સમયે ચંદ્રને અશ્લેષા નક્ષત્રને સમર્પિત કરે છે. અહીંયાં પણ સૂત્રમાં કહેલ બધા જ પદની વ્યાખ્યા પહેલાં કરવામાં આવી ગયેલ છે તેથી તેને ફરીથી વ્યાખ્યાત કરેલ નથી, આ અશ્લેષા નક્ષત્ર સ્પષ્ટ રૂપે નક્ષત્રના અવલોકન રૂપ સાંજના સમયે પ્રાયઃ ચંદ્રની સાથે વેગ પ્રાપ્ત કરે છે. તેથી આ નક્ષત્ર નક્તભાગ સમજવું. તથા અપાઈ ક્ષેત્ર વ્યાપિ હેવાથી એજ રાત્રે नी साथेन। यो समाप्त ७२ छ तम समन्यु, तथा युं ५५ छ,-(अस्सेसा जहा सयमिसया) ५ei शतभिष नक्षत्रनु रीते ४थन ४२स छे, मे प्रमाणे वेषा नक्षन ४थन समन्यु ते भावना २॥ प्रमाण छ.-(ता अस्सेसा खलु णक्खत्त णत्तंभागे अवडूढक्खेत्ते पण्णरसमुहुत्ते तप्पढमयाए सायं चंदेण सद्धि जोय जोएइ, जोय जोइत्ता શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy