SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ ७३० सूर्यप्रज्ञप्तिसूत्र समर्पयति ॥ अत्रोक्तान्यपि सर्वाणि पदानि व्याख्यातान्येव । इदं च पुनर्वसु नक्षत्रं खल द्वच क्षेत्रत्वात् प्रागुक्तयुक्तेः उभयंभागमवसेयं, तथाचाह-'पुणव्वसु जहा उत्तराभवया' पुनर्वसू यथा उत्तराभाद्रपदा ॥ पुनर्वसूनक्षत्रं यथा पूर्वम् उत्तराभाद्रपदा नक्षत्रं भावित वर्त्तते तथैव इदमपि भावनीयं वक्तव्यं, तद्यथा-'ता पुणव्वसु णक्खत्ते खलु उभयभागे दिवडक्खेत्ते पणतालीसइमुहुत्ते तप्पढमयाए पाओ चंदेण सद्धिं जोयं जोएइ, अवरं च राई तओ पच्छा अवरं दिवसं, एवं खलु पुणवसु णक्खत्ते दो दिवसे एगं च राई चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता, जोयं अणुपरियट्टइ, जोयं अणुपरियट्टित्ता सायं चंदं पुस्सस्स समप्पेइ' तावत् पुनर्वसू नक्षत्रं खलु उभयभागं द्वयर्द्धक्षेत्रं पश्चचत्वारिंशन्मुहूर्त तत्प्रथमतया प्रातश्चद्रेण सार्द्ध योगं युनक्ति, अपरां च रात्रिं, ततः पश्चादपरं दिवसम् , एवं खलु पुनर्वसु नक्षत्रं द्वौ दिवसौ एकां च रात्रिं चन्द्रेण साद्धं योगं युनक्ति, योगं युक्त्वा समयमें चन्द्र को पुनर्वसु नक्षत्रको समर्पित करता है। यहां पर कहे हुवे सभी सूत्रस्थ पद व्याख्यात पूर्व है । यह पुनर्वसु नक्षत्र थर्धक्षेत्रव्यापी होने से पूर्वकथित प्रकारसे उभयभागवाले याने रात्रि दिवसका उपभोग करनेवाला समजें । यही कहते हैं-पुणव्वसू जहा उत्तराभवया) पुनर्वसु नक्षत्र जिस प्रकार पहले उत्तराभाद्रपदानक्षत्र का कथन किया है उसी प्रकार से भाविन करलेवें । जो इस प्रकारसे हैं-(ता पुणव्वसुणक्खते खलु उभयभागे दिवडक्खत्ते पणतालीसइमुहुत्ते तप्पढमयाए पाओ चंदेण सद्धिं जोयं जोएइ, अवरं च राई तओ पच्छा अवरं दिवसं, एवं खलु पुणव्वसुणक्खत्ते दो दिवसे एगं चराइं चंदेण सद्धिं जायं जाएइ जोयं जोइत्ता, जोयं अणुपरियदृइ, जोयं अणुपरियहित्ता सायं चंदं पुस्सस्स समप्पेइ) यह पुनर्वसुनक्षत्र उभय भाग द्वयर्द्धक्षेत्र व्यापी एवं पैंतालीसमुहूर्तपर्यन्त रहनेवाला प्रातःकाल से चन्द्र के साथ योग करता है तापश्चात् एक रात्रि तथा दूसरा एक दिवस इस प्रकार पुनर्वચંદ્રને પુનર્વસુ નક્ષત્રને સમર્પિત કરે છે. અહીંયાં કહેવામાં આવેલ સૂત્રસ્થ તમામ પદની વ્યાખ્યા પહેલાં કરવામાં આવી ગયેલ છે. આ પુનર્વસુ નક્ષત્ર કયર્થ ક્ષેત્ર વ્યાપી હેવાથી પહેલાં કહેલા પ્રકારથી ઉભય ભાગવાળા એટલે કે રાતદિવસને ઉપભોગ કરવાવાળા સમજવા. मे ४ छे. (पुणव्यसु जहा उत्तराभवया) पुनवसु नक्षत्र प्रमाणे ५i Gत्तर ભાદ્રપદા નક્ષત્રનું કથન કરેલ છે, એ જ પ્રમાણે સમજી લેવું. જે આ પ્રમાણે છે.(ता पुणव्वसु णक्खत्ते खलु उभयभागे दिवडूढक्खेत्ते पणतालीसइ मुहुत्ते तप्पढमयाए पाओ चंदेण सद्धिं जोय जोएइ अवरच राई तओ पच्छा अवर दिवसं एवं खलु पुणव्वसु णक्खत्ते दो दिवसे गं च राई देण सद्धि जोयं जोएइ, जोयं जोएत्ता जोय अणुपरियइ जोयं अणुपट्टित्ता सायं चंदं पुस्सस्स समप्पेइ) मा पुन सु नक्षत्र उमयमा द्वय क्षेत्र व्यापी અને પિસ્તાલીસ મુહૂર્ત પર્યન્ત રહેવાવાળું તથા પ્રાતઃકાળથી ચંદ્રની સાથે યોગ કરે છે, શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy