SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ ७२८ सूर्यप्रज्ञप्तिसूत्र धणिट्ठा' मृगशिरा यथा धनिष्ठा ॥-मृगशिरोनक्षत्रं प्राग् यथा धनिष्ठा प्रोक्ता तथैव वक्तव्या, तद्यथा-'ता मगसिरे णक्खत्ते पच्छंभागे तीसइमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएइ, सायं चंदेण सद्धिं जोयं जोएत्ता तओ पच्छा अवरं दिवसं, एवं खलु मिगसिरे णक्खत्ते एगं राई एगं च दिवसं चंदेण सद्धिं जोयं जोएइ, जोयं जोएत्ता जोयं अणुपरियट्टइ, जोयं अणुपरियट्टित्ता सायं चंदं अदाए समप्पेइ' तावत् मृगशिरा नक्षत्रं पश्चाद्भागं त्रिंशन्मुहत्तं तत् प्रथमतया सायं चन्द्रेण सार्द्ध योगं युनक्ति, सायं चन्द्रेण सार्द्ध योगं युक्त्वा ततः पश्चात् अपरं दिवसम् , एवं खलु मृगशिरा नक्षत्रम् एकां रात्रिम् एकं च दिवसं चन्द्रेण सार्द्ध योगं युनक्ति, योगं युक्त्वा योगमनुपरिवर्तयति, योगमनुपरिवर्त्य सायं चन्द्रम् आर्द्रायाः समर्पयति ॥ अत्रोक्तानि सर्वाण्यपि पदानि व्याख्यातान्येव, पुनर्व्याख्यानेनालम् , अधिक लेखबढाकर पिष्टपेषण नहीं करतें (मिगसिरं जहा धणिट्ठा) मृगशीर्ष नक्षत्र के विषयमें पहले जिस प्रकार धनिष्ठा नक्षत्र के विषय में कथन किया है उसी प्रकार कह लेवे। जो इस प्रकार से हैं-(ता मगसिरे णक्खत्ते पच्छंभागे तीसइमुहुत्ते तप्पढमयाए सायं चदेण सद्धिं जोय जोएइ, सायं चंदेण सद्धि जोयं जोएत्ता तओ पच्छा अवरं दिवसं, एवं खलु मिगसिरे णक्खत्ते एगं राई एगं च दिवसं चंदेण सद्धिं जोयं जोएइ, जोयं जोएत्ता जोयं अणुपरियइ जोयं अणुपरियहित्ता सायं चंदं अदाए समप्पेइ) मृगशिरानक्षत्र पश्चात् भाग तीस मुहूर्त प्रमाणवाला सायंकाल से प्रारंभ होकर चन्द्र के साथ योग करता है, सायं काल चन्द्र के साथ योग करके तत्पश्चात् दूसरे दिवस रहता है। इस प्रकार मृगशिरा नक्षत्र एकरात्री एवं एक दिवस चन्द्रके साथ योग करता है। इस प्रकार योग करके योग का अनुपरिवर्तन करता है अनुपरिवर्तन करके सायं काल चन्द्रको आर्द्रा नक्षत्र को समर्पित करता है। यहां पर कहे सभी पदों પિત કરે છે, આ બધું જ પહેલાં વ્યાખ્યાત થઈ ગયેલ છે, તેથી અધિક લેખ વધારીને पिष्ट ४२ता नथी. (मिगसिरं जहा धणिद्वा) भृगशीष नक्षत्रना समयमा पारे પ્રમાણે ધનિષ્ઠા નક્ષત્રના વિષયમાં કથન કર્યું છે એ જ પ્રમાણે કહી લેવું. જે આ પ્રમાણે छ,-(ता मिगसिरे णक्खत्ते पच्छंभागे तीसइमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएइ, जोयं जोएत्ता तओ पच्छा अवर दिवसं, एवं खलु मिगसिरे णक्खत्ते एगं राई एगं च दिवस चंदेण सद्धिं जोयं जोएइ, जोयं जोएत्ता जोयं अणुपरियट्टइ, जोयं अणुपरियट्टित्ता सायं चंद अदाए समप्पेइ) भृगशि२ नक्षत्र पवादमा श्रीस मुहूर्त प्रमाणवाणु भने साना समये પ્રારંભ થઈને ચંદ્રની સાથે યોગ કરે છે, સાંજે ચંદ્રની સાથે એગ કરીને તે પછી બીજે દિવસે રહે છે. આ રીતે મૃગશિરા નક્ષત્ર એક રાત અને એક દિવસ ચંદ્રની સાથે ગ કરે છે. એ રીતે એગ કરીને વેગનું અનુપરિવર્તન કરે છે. અનુપરિવર્તન કરીને સાંજે ચંદ્રને આ નક્ષત્રને સમર્પિત કરે છે, અહીં કહેલા બધા પદની વ્યાખ્યા પહેલાં કહે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy