SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३६ दशमप्राभृतस्य चतुर्थं प्राभृतप्राभृतम् युनक्ति, योगं युक्त्वा योगं अनुपरिवर्तयति, योगमनुपरिवर्त्य प्रातश्चन्द्रं कृत्तिकायाः समर्पयति ॥ एवं-पूर्वोक्तप्रकारेण खलु-इति निश्चये भरणी नक्षत्रं केवलमेकामेव रात्रि चन्द्रेण सह योगं युनक्ति-अपार्द्धक्षेत्रत्वात् नक्तंभागत्वात् पञ्चदशमुहूर्त्तत्वाच्च केवलमेकामेव रात्रि यावच्चन्द्रेण सह निवसति, योगं युक्त्वा चन्द्रेण सह रात्रिमात्रं यावदुषित्वा तं चन्द्रयोगमनुपरिवर्तयति-चन्द्रयोगं विनिमयति, ततश्च तद्योगमनुपरिवर्त्य-चन्द्रयोगं विनिमयग्य प्रातः-प्रातःकाले सूर्योदयासम्नसमये तं स्वात्मना सह निवसन्तं चन्द्रं कृत्तिकायाः समर्पयति-कृत्तिकानक्षत्राय भोगार्थ ददतीति, इत्थमिदं कृत्तिकानक्षत्रं प्रथमोक्तयुक्च्या प्रातरेव चन्द्रेण सह योगमुपैति, ते नेदं पूर्वभागमित्यवसेयम्, एतदेव परिस्फोटयति___ 'ता कत्तिका खलु णक्खत्ते पुव्वं भागे समक्खित्ते तीसइ मुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोयं अणुपरियट्टइ, जोयं अणुपरियट्टित्ता पातो चंदं रोहिणी णं समप्पेइ' तावत् कृत्तिका खलु नक्षत्र पूर्व भागं समक्षेत्रं त्रिंशन्मुहूर्त तत् चन्द्र के साथ योग करता है यह नक्षत्र अपार्ध क्षेत्रवाला नक्तं भोगी तथा पन्द्रह मुहूर्त काल व्यापी होने से केवल एक ही रात्रीमात्र चन्द्र का योग करके योगका परिवर्तन माने विनिमय करता है, योगका परिवर्तन करके प्रातः कालमें माने सूर्योदय के समीपस्थ समयमें अपनेसाथ निवास करनेवाले उस चन्द्रको कृत्तिका नक्षत्र को समर्पित करता है अर्थात् कृत्तिका नक्षत्र को भोग के लिये देदेता है । इस प्रकार यह कृत्तिका नक्षत्र प्रथम कही हुइ युक्ति के अनुसार प्रातः कालमें ही चन्द्र के साथ योग करता है, अतः यह नक्षत्र पूर्व भाग समजा जाता है यही स्पष्ट करते हुवे कहते हैं-(ता कत्तिका खलु णक्खत्ते पुव्वं भागे समक्खित्ते तीसइमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोयं अणुपरियइ, जोयं अणुपरियट्टित्ता पातो चंद रोहिणीणं समप्पेइ) कृत्तिका नक्षत्रको समर्पित करने के पश्चात् कृत्तिका नक्षत्र पूर्वभाग माने पूर्वाह्न से प्रारब्धमान होने से अहोरात्रका पूर्वभाग गत तथा આ પૂર્વોક્ત પ્રકારથી ભરણી નક્ષત્ર કેવળ એક જ રાત ચંદ્રની સાથે વેગ કરે છે. આ નક્ષત્ર અપાઈ ક્ષેત્રવાળું નક્તભેગી તથા પંદર મુહૂર્ત કાળ વ્યાપી હોવાથી કેવળ એક રાત જ ફક્ત ચંદ્રને યોગ કરીને યોગનું પરિવર્તન એટલે કે વિનિમય કરે છે. યોગનું પરિ. વર્તન કરીને પ્રાત:કાળ એટલે કે સૂર્યોદયની નજીકના સમયે પોતાની સાથે નિવાસ કરતા એ ચંદ્રને કૃત્તિકા નક્ષત્રને ભેગને માટે આપી દે છે. આ રીતે આ કૃત્તિકા નક્ષત્ર પહેલાં કહેવામાં આવેલ યુક્તિ અનુસાર પ્રાતઃકાળમાં જ ચંદ્રની સાથે યોગ કરે છે. તેથી આ नक्षत्रने पूर्व मा सभावामां आवे छे. मे पात २५०४ ४२तां ४ छे-(ता कत्तिका खलु णक्खते पुध्वंभागे समक्खित्ते तीसइमुहुत्ते तप्पढमयाए सोयं च देणं सद्धिं जोयं जोएइ, जोय जोइत्ता, जोयं अणुपरियट्टइ, जोयं अणुपरियट्टित्ता पातो चन्दं रोहिणीणं समप्पेइ) શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy