SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ ૭૨૭ सूर्यप्रतिसूत्रे सम् ॥-तावत्-ततः समर्पणानन्तरं भरणी खलु नक्षत्रं नक्तंभाग-केवलमेकरात्रिगतम्अपार्द्धक्षेत्र-केवलं सम्पूर्णाहोरात्रस्यार्द्धभागगतम् अपगतं-बहिनिःसृतम् अर्द्धम्-अर्द्धभागं यस्याहोरात्रस्य तत् अपार्द्ध केवलम महोरात्रमित्यर्थः । पञ्चदशमुहूर्त-पञ्चदशमुहर्तपरिमितकालव्याप्तं, केवल पञ्चदशमुहूर्तमात्रकालव्याप्तत्वादपाई मित्युक्तं भवेत् तत् प्रथमतयातद्योगप्रथमतया-चन्द्रेण सह योग कालारब्धतया यतोहि सायं-दिवसस्य कतितमे पश्चा भागे समये चन्द्रेण सह योगं युनक्ति-चन्द्रेण साद्धं प्रविशति तेनोक्तं नक्तं भागमपार्द्धक्षेत्रमिति नो लभते अपरं दिवसम्-इदमपा क्षेत्रत्वात् पञ्चदशमुहर्तत्वात् सायं काले चन्द्रेण सह युज्यमानत्वाच रात्रावेव चन्द्रयोगं परिसमापयति, ततो न लभते चन्द्रण सह युक्तमपरं दिवसमिति । एतदेवोपसंहारव्याजेनोपसंहरति परिस्फुटयति च-'एवं खलु भरणी णक्खत्ते एग राई चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोयं अणुपरियट्टइ, जोयं अणुपरियट्टित्ता पातो चंदं कत्तिकाणं समप्पेइ' एवं खलु भरणी नक्षत्रम् एकां रात्रि चन्द्रेण सार्द्ध योगं नक्षत्र के समर्पणानन्तर भरणी नक्षत्र नक्तं भाग माने केवल एक रात्रि गत अपार्धक्षेत्र माने केवल सम्पूर्ण अहोरात्रका अर्धभाग गत पन्द्रह मुहर्त परिमित काल व्याप्त, केवल पन्द्रह मुहूर्त मात्र काल व्यापी होने से अपार्ध ऐसा कहा है। तद्योग प्रथम अर्थात् चन्द्र के साथ योग काल का आरम्भ होने से कारण के सांज में अर्थात् दिनके कितनेक पश्चाद्भाग के समय में चन्द्र के साथ योग करता है अतः ऐसा कहा है कि नक्तंभाग अपार्धक्षेत्र यह नक्षत्र अपार्ध क्षेत्र वाला तथा पन्द्रह मुहूर्तात्मक होने से एवं च सायंकालमे चंद्र के साथ युज्यमान होने से रात्रिमें ही चंद्रका योग समाप्त करता है अतः दूसरे दिन चन्द्र के साथ योग नहीं करता है । अतएव उपसंहार के निमित्त से स्पष्ट करते हुवे कहते हैं कि (एवं खलु भरणीणक्खत्त एगं राइं चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता जोयं अणुपरियह, जोयं अणुपरियट्टित्ता पातो चंद कत्तिकाणं समप्पेइ) इस पूर्वाक प्रकार से भरणी नक्षत्र केवल एक ही रात्री નક્ષત્ર નક્તભાગ અર્થાત્ કેવળ એક રાત્રી રહેવાવાળું અપાઈ ક્ષેત્ર એટલે કે પુરા અહેરાત્રને અધે ભાગ અર્થાત્ પંદર મુહૂર્ત પ્રમાણે કાળ વ્યાપી હેવાથી અપાઈ એ પ્રમાણે કહેલ છે. તદ્યોગ પ્રથમ અર્થાત્ ચંદ્રની સાથે વેગ કાળને આરંભ હેવાથી કારણ કે સાંજરે અર્થાત્ દિવસના કેટલાક પાછળના ભાગના સમયમાં ચંદ્રની સાથે એગ કરે છે. તેથી એવું કહ્યું છે કે-નક્તભાગ, અપાર્ધક્ષેત્ર અર્થાત્ આ નક્ષત્ર અપાર્ધક્ષેત્ર વાળું તથા પંદર મુહૂર્ત પ્રમાણુવાળું હોવાથી તથા સાંજરે ચંદ્રની સાથે ચોગ કરતું હોવાથી રાત્રે જ ચંદનો વેગ સમાપ્ત કરે છે તેથી બીજે દિવસે ચંદ્રની સાથે યોગ કરતું નથી. તેથી ७५२ ३थे स्पष्ट ४२ छ -(एवं खलु भरणी णक्खत्ते एगं राई चंदेण सद्धिं जोयं जोएइ, जोयं जोइत्ता, जोयं अणुपरियट्टइ, जोयं अणुपरियट्टित्ता पातो चंदं कत्तिकाणं समप्पेइ) શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy