SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३६ दशमप्राभृतस्य चतुर्थ प्राभृतप्राभृतम् 'जोगं जोएत्ता जोयं अणुपरियट्टइ जोयं अणुपरियट्टित्ता पातो चंदं उत्तरापोट्टवयाणं समप्पेइ' योगं युक्त्वा योगमनुपरिवर्तयति योगमनुपरिवयं प्रातश्चन्द्रम् उत्तराप्रौष्ठपदयोः समर्पयति ॥-योगं युक्त्वा-पूर्वाभाद्रपदानक्षत्रेण सह चन्द्रयोग मुपेत्य तं योगम् अनुपरिवर्तयति-पश्चाद विनिमयति-पश्चात् परिवर्तयति, पुनश्च तं योगमनुपरिवर्त्य-योगमनुविनिमयय्य प्रातः-प्रातः काले-द्वितीयदिनस्य सूर्योदयसमये चन्द्र-तं भुक्तं चन्द्रम् उत्तराप्रौष्ठपदयोः-उत्तराभाद्रपदयोः समर्पयति-उत्तराभाद्रपदानक्षत्राय चन्द्रं ददातीत्यर्थः, इदं खल उत्तराभाद्रपदा नक्षत्र पूर्वोक्तप्रकारेण प्रातश्चन्द्रेण सह योगमधिकृत्य तत्र गच्छति चन्द्रः, यतो हि केवलं प्रथमान् पश्चदशमुहर्तान् अधिकानपनीय समक्षेत्रं कल्पयित्वा यदा योगश्चिन्त्यते तदा नक्तमपि योगोऽस्तीति उभयभागमवसेयं, तथाचाह-'ता उत्तरापोट्टवया खलु णक्खत्ते उभयं भागे दिवडक्खेते पणतालीसमुहुत्ते तप्पढमताए पातो चंदेण सद्धिं जोयं जोएइ, अवरं च राई तओं पच्छा अवरं दिवसं' तावत् उत्तराप्रौष्ठपदा खलु नक्षत्रम् उभयं रहता है । (जोगं जोएत्ता जोयं अणुपरियइ, जोयं अणुपरियट्टित्ता पातो चंद उत्तरापोट्टवयाणं समप्पेइ) पूर्वाभाद्रपदा नक्षत्र के साथ चंद्र का योग करके उस योग को परिवर्तित करता है, एवं उस योग का अनुपरिवर्तन करके माने विनमयन करके प्रातःकाल में अर्थात् दूसरे दिनके सूर्योदयकाल में चंद्रको उत्तराभाद्रपदानक्षत्र को समर्पित करता है अर्थात् उत्तराभाद्रपदानक्षत्र का योग करता है। यह उत्तरभाद्रपदानक्षत्र पूर्वोक्त प्रकारसे प्रातःकाल में चन्द्र के साथ योग प्राप्त करके चंद्र वहां गमन करता है कारण की केवल आदिके पंद्रहमुहर्त जो अधिक है उसको हटा करके समक्षेत्र कल्पित करके जब योग का विचार किया जाय तब रात्रि में भी योग रहता है इस प्रकार उभय माने दोनों भाग भोग करता है कहाभि है-'ता उत्तरापोट्टवया खलु णक्खत्ते उभयभागे दिघडक्खेते पगतालीसमुहुत्ते तप्पढमताए पातो चंदेण सद्धिं जोयं जोएइ, अवरंच राई तओ पच्छा अवरं दिवस' उत्तरभाद्रपदानक्षत्र पोटुवयाणं समप्पेइ) पूर्वाभाद्रप नक्षत्रनी साथे यदना यो॥ ४शन में योगन परिवर्तित કરે છે અને એ ભેગનું અનુપરિવર્તન કરીને અર્થાત્ વિનિમયન કરીને સવારના સમયે અર્થાત્ બીજા દિવસના સૂર્યોદય સમયે ચંદ્રને ઉત્તરાભાદ્રપદા નક્ષત્રને સમર્પિત કરે છે. અર્થાત્ ઉત્તરાભાદ્રપદા નક્ષત્રને યોગ કરાવે છે. આ ઉત્તરાભાદ્રપદા નક્ષત્ર પૂર્વોક્ત પ્રકારથી પ્રાતઃકાળના સમયે ચંદ્રની સાથે વેગ પ્રાપ્ત કરીને ચંદ્ર ત્યાં ગમન કરે છે. કારણ કે કેવળ પહેલાના પંદર મુહૂર્ત જે અધિક છે. તેને હટાવીને સમક્ષેત્રની કલ્પના કરીને જ્યારે ગને વિચાર કરવામાં આવે તે રાત્રિમાં પણ વેગ રહે છે. આ રીતે ઉભય એટલે કે मे मा सागवे छे. ५ छे. (ता उत्तरापोवया खलु णखत्ते उभयंभागे दिवड्ढक्खेत्ते पणतालोसमुहुत्ते तपढ मताए पातो चंदेण सद्धिं जोयं जोएइ, अवर च राई तओ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy