SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ ७१८ सूर्यप्रज्ञप्तिसूत्रे भागं द्वयर्द्धक्षेत्रं पश्चचत्वारिंशन्मुहूर्त तत् प्रथमतया प्रातश्चन्द्रेण सार्द्ध योगं युनक्ति अपरां च रात्रि ततः पश्चात् अपरं दिवसं ॥-तावत्-ततः-प्रारम्भकालात्-समर्पणानन्तरम् उत्तराप्रौष्ठपदा नक्षत्रं खलु उभयभागम्-अहोरात्रप्रमितकालव्याप्तं द्वयर्द्धक्षेत्रं-सार्द्वकाहोरात्र तुल्य क्षेत्रगतं-द्वितीय मर्द्ध यस्य तत् द्वयर्द्ध-साकमित्यर्थः, यतो हि पश्चचत्वारिंशन्मुहूर्त-पञ्चचत्वारिंशन्मुहूत्तेतुल्यकालस्थितं तत्प्रथमतया-तद् योगप्रथमतया-प्रारम्भ समयादारभ्य तत्समयभूतया प्रातः-सूर्योदयकाले-नाक्षत्रिषष्टि घटिका तुल्य पूर्वाहोरात्रस्य परिसमाप्त्यनन्तरं द्वितीयाहोरात्रस्य प्रारम्भकाले चन्द्रेण सह योगं युनक्ति-चन्द्रेण सार्द्ध मिलति, तच तथायुक्तं सत् तं सकलमपि दिवसम् अपरां रात्रि च ततः पश्चाद् द्वितीयदिवसस्यान्तं यावत् पञ्चचत्वारिंशन्मुहूर्तस्य परिसमाप्ति भवेत् तेन तदन्तं यावत् चन्द्रेण सार्द्ध प्रवर्त्तत, । एतदेवोपसंहारव्याजेन व्यक्ती करोति- एवं खलु उत्तरापोटवया णक्खत्ते दो दिवसे एगं च राई चंदेण सद्धिं जोयं जोएइ, अवरं च राई' एवं खलु उत्तरापौष्ठपदा नक्षत्रं द्वौ दिवसौ एकां च रात्रि चन्द्रेण सार्द्ध योगं युनक्ति ।।-एवं-पूर्वो केन प्रकारेण खलु इति निश्चये उत्तराभाद्रपदा नक्षत्रं पञ्चचत्वारिंशन्मुहूर्त्तत्वाद् द्वौ दिवसौ एकां च रात्रि यावत् चन्द्रेण सार्द्ध का योग होने पर उसके प्रारम्भ काल से उत्तरा प्रौष्ठपदानक्षत्र उभयभागमाने अहोरात्र प्रमितकाल व्याप्त देढअहोरात्र तुल्य क्षेत्र गत होकर रहता है । कारण की पैंतालीस मुहूर्त तुल्य काल स्थित रहने से उस योग के प्रारम्भ के समयसे आरम्भकरके उससमयभूत प्रातःसूर्योदय काल में नक्षत्र की साठ घडिका तुल्य पूर्व अहोरात्र समाप्त होने के बाद दूसरे अहोरात्र का आरंभकाल में चन्द्र के साथ योग करता है माने चंद्र के साथ मिलता है। वह उस प्रकार होकर के उस संपूर्ण दिवस तथा दूसरी रात्री पश्चात् दूसरा दिवस का अन्त पर्यत में पैंतालीस मुहूर्त की समाप्ति होती है वहां तक चन्द्र के साथ रहता है। अब इसका उपसंहार करते हुवे कहते हैं-(एवं खलु उत्तरापोवया णकखत्ते दो दिवसे एगं च राइं चंदेण सद्धिं जोयं जोएइ, अवरं च राई' इस पच्छा अवर दिवसं) उत्तराद्रपहनक्षत्र या पाथी तना पान थी उत्त। પ્રીષ્ઠાદા નક્ષત્ર ઉભયભાગ એટલે અહોરાત પ્રમાણુ કાળ વ્યાપ્ત દેઢ અહોરાત્ર તુલ્યક્ષેત્ર ગત થઈને રહે છે. કારણ કે પિસ્તાલીસ મુહૂર્ત તુલ્ય કાલ પર્યન્ત સ્થિત રહેવાથી એ યુગના પ્રારંભના સમયથી આરંભીને એ સમયરૂપ પ્રાતઃ સૂર્યોદય કાળમાં નક્ષત્રની સાઠઘડિ તુલ્ય પહેલી રાત્રે સમાપ્ત થયા પછી બીજા અહેરાત્રના આરંભ કાળમાં ચંદ્રની સાથે ભેગા કરે છે. એટલે કે ચંદ્રની સાથે મળે છે. તેવી રીતે થઈને એ સંપૂર્ણ દિવસ તથા બીજી એક રાત તથા તે પછીને દિવસના અંત પર્યરતમાં પિસ્તાલીસ મુહૂર્ત સમાપ્ત થાય છે. ત્યાં सुधी द्रनी साथै २९ छे. वे ॥ ४थनन। उपस २ ४२di छ-(एवं खलु उत्तरा पोदवया णक्खत्ते दो दिवसे एवं च राई चंदेण सद्धि जोर्थ जोएइ, अबरं च राई) 21 શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy