SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ ७१६ सूर्यप्रज्ञप्तिसूत्रे त्रिंशन्मुहूर्त्त परिमितकालव्याप्तं तत् प्रथमतया - तदारब्धतया प्रातः - प्रातः काले नक्षत्रत्रिषष्टि घटिकापरिसमाप्तिकाले - द्वितीयदिवस्य सूर्योदयसमये चन्द्रेण सह योगं युनक्ति - तावकालपर्यन्तं चन्द्रेण सह निवसति, ततः पश्चात् - तदनन्तरं - चन्द्रेण सह निवासादनन्तरम् अपरां - द्वितीयां रात्रिं च चन्द्रेण सार्द्धं निवसति, त्रिंशन्मुहूर्त्तत्वात् प्रातःकालतः प्रवृत्तत्वाच तं सकलं दिवसम् अपरां रात्रिं च यावच्चन्द्रेण सह वर्त्तत इत्यर्थः । एतदेवोपसंहारन्याजेनाह - ' एवं खलु पुत्रापोवया णक्खत्ते एगं च दिवस एगं च राई चंदेग सद्धिं जोयं जोएइ' एवं खलु पूर्वाप्रोष्ठपदा नक्षत्रम् एकं दिवसम् एकां च रात्रिं चन्द्रेण सार्द्ध योगं युनक्ति, एवम् पूर्वोक्तप्रकारेण खलु इति निश्चितं पूर्वाभाद्रपदानक्षत्रं खलु त्रिंशन्मुहूर्त्तत्वात् प्रातः समयतः प्रवृत्तत्वाच्च तमेकं दिवसं तस्यैव तामेकां रात्रिं च चन्द्रेण सह योगं युनक्ति - चन्द्रेण सार्द्धं तावत् कालपर्यन्तं - तदहोरात्र व्याप्तपरिमितकालपर्यन्तं निवसति एतेन पूर्वाभाद्रपद नक्षत्रस्य स्वतन्त्र मेकमहोरात्रं यावत् भोगकाल इति ॥ से प्रातः काल में अर्थात् नक्षत्र संबंधी साठ घटिका का परिसमाप्ति काल में अर्थात् दूसरे दिन के सूर्योदय काल पर्यन्त चन्द्र के साथ योग करता है तत्पश्चात् माने चन्द्र के साथ निवास के बाद दूसरी रात्री भी चन्द्र के साथ रहता है । कारण की तीस मुहूर्त काल अहोरात्र का होता है एवं यह प्रातः काल से प्रवृत्त है, अतः वह संपूर्णदिन एवं दूसरी रात्री चन्द्र के साथ निवास करता है । यही उपसंहार करते हुवे कहते हैं - ( एवं खलु पुग्वापोडवया क्खत्ते एवं दिवसं एगं च राई चंदेण सद्धिं जोयं जोएइ) इस पूर्वोक्त प्रकार से पूर्वाभाद्रपद नक्षत्र तीस मुहूर्त प्रमाणवाला होने से तथा प्रातः काल वर्तमान होने से एक दिवस एवं एक रात्रि चन्द्र के साथ योग करता है अर्थात् इतने काल पर्यन्त माने उस अहोरात्र परिमित काल पर्यन्त निवास करता है, अतः पूर्वाभाद्रपदा नक्षत्र का स्वतंत्र एक अहोरात्र पर्यन्त भोग काल સબંધી સાઠે ઘડિના સમાપ્તિકાળમાં એટલે કે બીજા દિવસના સૂર્યંદય કાળ પન્ત ચંદ્રની સાથે ચાગ કરે છે. તે પછી અર્થાત્ ચંદ્રની સાથે નિવાસ થયા પછી ખીજી રાત પણ ચંદ્રની સાથે રહે છે, કારણ કે ત્રીસ મુહૂતકાળ અહેારાત્રને થાય છે. અને આ પ્રાતઃ કાળથી પ્રવૃત્ત થાય છે તેથી એ પૂરા એક દિવસ અને બીજી રાત્રી ચંદ્રની સાથે નિવાસ ५रे छे, मान बात उपसंहार ३५ ४ छे. ( एवं खलु पुत्र्वापोटुवया णक्खत्ते एवं च दिवसं एगं च राई चंद्रेण सद्धिं जोयं जोएइ) पूर्वोत प्रारथी पूर्वाभाद्रपदा नक्षत्र श्रीस मुहूर्त પ્રમાણવાળું હાવાથી તથા પ્રાતઃકાળે પ્રવૃત્ત થતુ હેાવાથી એક દિવસ અને એક રાત ચંદ્રની સાથે યાગ કરે છે અર્થાત્ આટલા કાળ પર્યન્ત એટલે કે એ અહારાત્ર પરિમિત કાળ પુન્ત નિવાસ કરે છે. તેથી પૂર્વાભાદ્રપદા નક્ષત્રના સ્વતંત્ર એક અહેારાત્ર કાળ પન્ત लोग आ रहे छे. (जोगं जोएत्ता जोयं अणुपरियदृइ, जोयं अणुपरियट्टित्ता पातो चंद उत्तरा શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy