SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३५ दशमप्राभृतस्य तृतीयं प्राभृतप्राभृतम् ६९३ तानि खलु षट् । तद्यथा-पूर्वापौष्ठपदा कृत्तिका मघा पूर्वफाल्गुनी मूलं पूर्वाषाढा, । तत्र यानि नक्षत्राणि पश्चाद् भागानि समक्षेत्राणि त्रिंशन्मुहर्तानि प्रज्ञप्तानि तानि खलु दश, तद्यथा-अमिजित श्रवणो धनिष्ठा रेवती अश्विनी मृगशिरा पुष्यं हस्तः चित्रा अनुराधा, । तत्र यानि तानि नक्षत्राणि नक्तंभागानि अपार्द्धक्षेत्राणि पश्चदशमुहर्तानि प्रज्ञप्तानि तानि खलु पट् , तद्यथा-शतभिषा भरणी आर्दा अश्लेषा स्वाती ज्येष्ठा, तत्र यानि तानि नक्षत्राणि उभयभागानि द्वयर्द्धक्षेत्राणि पश्चचत्वारिंशन्मुहूर्तानि प्रज्ञप्तानि तानि खलु षट् , तद्यथाउत्तराप्रौष्ठपदा रोहिणी पुनर्वसू उत्तरफाल्गुनी विशाखा उत्तराषाढा ।। सू० ३५ ॥ ॥ दशमस्य तृतीय प्राभृतप्राभृत समाप्तम् ॥ टीका-योगे किं ते वस्तु आख्यातमिति दशमस्य प्राभृतस्य प्रथमद्वितीययोः प्राभृतप्राभृतयो मध्ये चन्द्रसूर्ययोः साकं नक्षत्राणां योगं सम्यग् विविच्य सम्प्रति-(एवं भागानि नक्षत्राणि वक्तव्यानीति) तृतीयप्राभृतप्रामृत सम्बन्धि प्रश्नसूत्रमाह-'ता कहं ते एवं भागा' इत्यादिना 'ता कहं ते एवंभागा आहियाति वएज्जा' तावत् कथं ते एवंभागानि आख्यातानि इति वदेत् ॥ तावत्-श्रूयतां भगवन् ! अन्यत् प्रष्टव्यमस्ति तावत् कथं-केन प्रकारेण भगवन् ! ते-त्वया एवं-भागानि-चक्ष्यमाण प्रकाररूपाणि अहोरात्र विभागगतानि भागानि नक्षत्राणि आख्यातानि-कथितानि इति भगवान् वदेत्-कथयेत् । एवमुक्ते गौतमे दसवें प्राभृत का तीसरा प्राभृत प्राभृत टीकार्थ-योगके विषय में आपके मत से किस प्रकार से कहा है इस विषय संबंधी दसवें प्राभृत के पहला एवं दूसरा प्राभृतप्राभृत में चन्द्र सूर्य के साथ नक्षत्रों के योगसंबंधी कथन सुचारू प्रकार से कहकरके अब (एवं भागानि नक्षत्राणि वक्तव्यानि) अहोरात्र के विभागपूर्वक के नक्षत्र कहे हैं ? इस विषय विषयक इस तीसरे प्रामृतप्रामृत संबंधी प्रश्नसूत्र कहते हैं-(ता कहं ते एवं भागा आहियातिवएज्जा) हे भगवन् अन्य बहुत से विषय प्रष्टव्य है परं च अभी यही पूछता हूं कि आपके मत से वश्यमाण प्रकारक अहोरात्र भाग गत नक्षत्र कहे गये हैं सो कहिये इस प्रकार गौतमस्वामी के प्रश्न करने पर દસમા પ્રાભૂતનું ત્રીજું પ્રાભૃતપ્રાભૃત ટીકાઈ–વેગના વિષયમાં આપના મતથી કેવી રીતે કહેવામાં આવેલ છે? આ વિષય સંબધી દસમાં પ્રાકૃતના પહેલા અને બીજા પ્રાભૃતપ્રાભૂતમાં ચંદ્ર સૂર્યની સાથે નક્ષત્રોના यो समधी ४थन सभ्य५ २थी ४डीन डवे (एवंभागोनि नक्षत्राणि वक्तव्यानि) मी. રાત્રના વિભાગપૂર્વકના નક્ષત્રો કહેવા જોઈએ, આ વિષય સંબંધી આ ત્રીજા પ્રાભૃતપ્રાકૃત संधी प्रश्न सूत्र ४पामा मा छ-(ता कहं ते एवंभागा आहियाति वएज्जा) मापन બીજા ઘણું વિષયેના સંબંધમાં પૂછવાનું છે પરંતુ હમણા એજ પૂછું છું કે-આપના મતથી વક્ષ્યમાણ પ્રકારના અહેરાત્ર ભાગ સંબંધી નક્ષત્રો કહેલા છે? તે કહે આ પ્રમાણે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy