SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे भगवानाह-'ता एएसि णं अट्ठावीसाए णक्खत्ताणं अत्थि णक्खत्ता एवंभागा समक्खेत्ता पण्णत्ता' तावद् एतेषा मष्टाविंशति नक्षत्राणां सन्ति नक्षत्राणि एवंभागानि समक्षेत्राणि प्रज्ञप्तानि ॥-तावदिति प्राग्वत् एतेषां-पूर्वतः प्रतिपादितानाम् अष्टाविंशते नक्षत्राणां मध्ये 'अत्थि' इति,-सन्ति तादृशानि नक्षत्रानि यानि खलु पूर्वभागानि-दिवसस्य पूर्वभागगतानि अर्थात् दिवसस्य पूर्वभागगश्चन्द्रयोगस्यादि मधिकृत्य विद्यते येषां तानि पूर्वभागानि, समक्षेत्राणि-समं-पूर्णमहोरात्रप्रमितं क्षेत्र चन्द्रयोग मधिकृत्य तिष्ठति येषां तानि समक्षेत्राणि अतएव त्रिंशन्मुहूर्ततुल्यानि-सम्पूर्णाहोरात्ररूपाणि प्रज्ञप्तानि-कथितानि सन्तीति शेषः ॥ तथा - 'अत्थि मक्खत्ता पच्छंभागा समक्खेत्ता तीसमुहुत्ता पण्पत्ता' सन्ति नक्षत्राणि पश्चाद भागानि समक्षेत्राणि त्रिशन्मुहर्तानि प्रज्ञप्तानि ॥-सन्ति-वर्तन्ते तादृशान्यपि नक्षत्राणि भपञ्जरे यानि खलु पश्चाद्भागानि-दिवसस्य पश्चिमभागगतानि, अर्थात् दिवसस्य यः पश्चात्तनो भागस्तत्रगतस्य चन्द्रयोगस्यादि मधिकृत्य विद्यते येषां तानि पश्चाद्भागानि-दिवापश्चिमगतानि समक्षेत्राणि-सम्पूर्णाहोरात्रव्याप्तानि, अतएव त्रिंशन्मुहूर्तानिभगवान् कहते हैं (ता एएसि णं अट्ठावीसाए णक्खत्ताणं अस्थि णक्खत्ता एवं भागा समक्खेत्ता पण्णत्ता) ये पहले प्रतिपादित अठावीम नक्षत्रों में (अत्थि) ऐसे नक्षत्र हैं जो दिवस के पूर्वभाग में रहे हुवे अर्थात् दिवस के पूर्वभाग में रहे हुवे चन्द्रयोग के आदि को अधिकृत करके जा रहे वह पूर्वभाग वाले नक्षत्र कहे जाते है एवं समक्षेत्र-सम्पूर्ण अहोरात्र प्रमितक्षेत्र को चन्द्र योग को अधिकृत करके रहता है वह समक्षेत्र कहे जाते हैं, अतः तीस मुहूर्त तुल्यमाने सम्पूर्ण अहोरात्र रूप कहे है, तथा (अस्थि णक्खत्ता पच्छं भागा समक्खेत्ता तीसमुहुत्ता पण्णत्ता) ऐसे भी नक्षत्र पश्चात् भाग गत होते हैं माने दिवस के पश्चिम भाग गत अर्थात् दिवस का जो पीछे का भाग उसमे रहा हुवा चन्द्रयोग के आदि को अधिकृत करके रहे वह पश्चात् भागा श्रीगीतभाभीना पूछपाथी भगवान से छे 3-(ता एएसि गं अट्ठावीसाए णक्खत्ताणं अस्थि णक्खत्ता एवं भागा समक्खेत्ता पण्णत्ता) 241 पहेस प्रतिपादन रेस मध्यावास नक्षत्रोमा (अत्थि) सेवा नक्षत्रो छ, हिसाना पूर्व भागमा २७सा यंद्र योगना આદિને અધિકૃત કરીને જે રહે તે પૂર્વ ભાગવાળા નક્ષત્ર કહેવાય છે. તથા સમક્ષેત્ર અર્થાત્ સમ એટલે પૂર્ણ અહોરાત્ર પ્રમિત ક્ષેત્રને ચંદ્ર યોગને અધિકૃત કરીને રહે તે સમક્ષેત્ર નક્ષત્ર કહેવાય છે. એટલે કે ત્રીસ મુહૂર્ત તુલ્ય અર્થાત્ સંપૂર્ણ मारा ३५ ४९ छे. तथ! (अस्थि णक्खता पच्छंभागा समक्खेत्ता तीसमुहुत्ता vomit) આ નક્ષત્રો પશ્ચાત્ ભાગગત હોય છે, એટલે કે દિવસના પશ્ચિમ ભાગ ગત એટલે કે દિવસને જે પછીને ભાગ તેમાં રહેલ ચંદ્ર ગના આદિને અધિકૃત કરીને રહે તે પશ્ચાત્ ભાગગત કહેવાય છે. તથા સમક્ષેત્ર એટલે કે સંપૂર્ણ અહોરાત્ર વ્યાપ્ત શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy