SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ ६९२ सूर्यप्रज्ञप्तिसूत्र दशमस्य तृतीयं प्राभृतप्राभृतम् मूलम्-ता कहं ते एवंभागा आहियाति वएज्जा, ता एएसि णं अट्ठावीसाए णक्खत्ताणं अस्थि णक्खत्ता एवंभागा समखेत्ता पण्णत्ता, अस्थि णक्वत्ता पच्छंभागा समक्खेत्ता तीसमुहुत्ता पन्नत्ता, अस्थि णक्खत्ता णत्तंभागा अवड्डखेत्ता पण्णरसमुहुत्ता पण्णत्ता, अस्थि णखत्ता उभय भागा दिवढखेत्ता पणतालीसं मुहुत्ता पण्णत्ता, ता एएसि णं अट्ठावीसाए णक्खत्ताणं कयरे णक्खत्ता पुठवं भागा समं खेत्ता तीसइ मुहुत्ता पण्णत्ता, कयरेहितो कयरेहितो कयरे णवत्ता उभयं भागा दिवड्डखेत्ता पणतालीसइ मुहुत्ता पण्णत्ता । ता एएसि णं अट्ठावीसाए णक्वत्ताणं तत्थ जे ते णवत्ता पुव्वंभाग समक्खेत्ता तीसइ मुहुत्ता पण्णत्ता ते णं छ, तं जहा-पुवापोहवया कत्तिया मघा पुब फग्गुणी मूलो पुव्वासाढा, तत्थ जे ते णक्खत्ता पच्छंभागा समक्खेत्ता तीसइ मुहुत्ता पण्णत्ता, ते णं दस, तं जहा-अभिई सवणो धणिट्ठा रेवई अस्मिणी मिगसिरं पूसो हन्थो चित्ता अणुराहा, तत्थ जे ते णक्खत्ता गत्तंभागा अद्धद्धखेत्ता पण्णरसमुहुत्ता पण्णत्ता, ते णं छ, तं जहासयभिसया भरणी अद्दा अस्सेसा साती जेट्ठा, तत्थ जे ते णक्खत्ता उभयं भागा दिवड्डखेत्ता पणतालीसं मुहुत्ता पण्णता ते णं छ, तं जहा-उत्तरापोट्ठवया रोहिणी पुणव्वसू उत्तराफरगुणी विसाहा उत्तरासाढा सू० ३५॥ ॥दसमस्स ततीय पाहुडपाहुडं समत्तं ॥ छाया-तावत् कथं ते एवं भागानि आख्यातानीति वदेत् । तावत् एतेषामष्टाविंशति नक्षत्राणां सन्ति खलु नक्षत्राणि एवं भागानि समक्षेत्राणि प्रज्ञप्तानि, सन्ति नक्षत्राणि पश्चाद् भागानि समक्षेत्राणि त्रिंशद् मुहूर्तानि प्रज्ञप्तानि, सन्ति नक्षत्राणि नक्तं भागानि अपार्द्धक्षेत्राणि पञ्चदशमुहूर्तानि प्रज्ञप्तानि, सन्ति नक्षत्राणि उभयभागानि द्वयर्द्धक्षेत्राणि पश्चचत्वारिंशन्मुहूर्तानि प्रज्ञप्तानि । तावद् एतेषामष्टाविंशतिनक्षत्राणां कतराणि नक्षत्राणि पूर्वभागानि समक्षेत्राणि त्रिंशन्मुहूर्तानि प्रज्ञप्तानि । कतरेभ्यः कतरेभ्यः कतराणि नक्षत्राणि उमयभागानि द्वयर्द्धक्षेशणि पञ्चचत्वारिंशन्मुहूर्तानि प्रज्ञप्तानि, । तावत् एतेपासष्टापिंशति नक्षत्राणां तत्र यानि तानि नक्षत्राणि पूर्वभागानि समक्षेत्राणि त्रिंशमुहूर्तानि प्रज्ञप्तानि શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy