SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सु० ३४ दशमप्राभृतस्य द्वितीयं प्राभृतप्राभृतम् उत्तरभाद्रपदा रोहिणी पुनर्वसू उत्तरफल्गुनी विशाखा उत्तराषाढा चेति षट् नक्षत्राणि तादृशानि सन्ति । अत्रापि उपपत्ति यथा-एतानि हि षडपि नक्षत्राणि प्रत्येकं चन्द्रेण समं सप्तपष्टिभागानां शतमेकस्य च सप्तपष्टिभागस्याई व्रजन्ति । ततश्चैतावतः पश्चभागान् अहोरात्रस्य सूर्येण समं व्रजनमवगन्तव्यम् , ततश्च सार्द्धशतं पञ्चभिर्भागे हृते सति (१००३) :५२०+२०+ लब्धाः विंशतिरहोरात्राः। अवशिष्टश्चैतत् . मुहूर्तकरणार्थ त्रिंशता संगुण्य दशभि भांगे हृते सति x३०==३ मुहूर्ताः । क्रमेण न्यासः २० अहोरात्राः, ३ मुहूर्ताश्च । अतउक्त मेतेषा मुत्तरभाद्रपदादि षण्णक्षत्राणां कृते-विंशतिम् अहोरात्रान् त्रीन् मुहूर्ताश्चेति सूर्येण सह योगं वजन्तीति ।।सू० ३४॥ 'दसमस्स बितीय' इति।। दशमस्य द्वितीयं प्राभृतप्राभृतं समाप्तम् ॥ प्रकार से हैं-उत्तरा भाद्रपदा, रोहिणी, पुनर्वसू , उत्तरफल्गुनी, विशाखा, उत्तराषाढा ये छह नक्षत्र ऐसे होते हैं। यहां पर भी भावना इस प्रकार से हैं। ये छह नक्षत्र प्रत्येक चन्द्र के साथ एकसो सरसठ तथा सरसठ भाग का आधाभाग गमन करताहै, तत्पश्चात् ये अहोरात्र के पांचवां भाग सूर्य के साथ गमन करते है, डेढसो को पांचसे भाग करने पर (१००३):५२०४२० + इस प्रकार वीस अहोरात्र होते हैं, तथा शेष बचते है इसका मुहूर्त करने के लिये तीस से गुणा करके दस से भाग करे +३०३ मुहूर्त होते है, क्रमन्यास इस प्रकार से हैं २० वीस अहोरात्र एवं ३ तीनमुहूर्त, अतः इस प्रकार से कहा है कि उत्तर भाद्रपदादि छह नक्षत्रों के वीस अहोरात्र एवं तीन मुहूर्त सूर्य के साथ योग रहता है ॥सू० ३४॥ दसवें प्राभृत का दूसरा प्राभृतप्राभृत समाप्त ॥१०-२॥ नामा २॥ प्रमाणे छ. उत्तराभाद्र ५४ा, डिणी, पुनर्वसु, उत्त२०६गुनी, विशामा, उत्तशષાઢા, આ છે નક્ષત્રો એવા હોય છે. અહીંયાં પણ આ પ્રમાણની ભાવના સમજવી.-આ છે નક્ષત્રો દરેક ચંદ્રની સાથે એક સડસઠ તથા સડસઠ ભાગને અર્ધો ભાગ ગમન કરે છે. તે પછી અહોરાત્રને પાંચમે ભાગ સૂર્યની સાથે ગમન કરે છે, ડેઢ ને પાંચથી ભાગવાથી १००१:५२०x१२०+9 20 शत वीस पडे।२।३ थाय छ भने मे ४in शेष १धे છે. આના મુહૂર્ત કરવા માટે ત્રીસથી ગુણ કરીને દરાથી ભાગે ૧.૪૩૦==૩ તે આ રીતે ત્રણ મુહૂર્ત થાય છે. ક્રમન્યાસ આ પ્રમાણે છે. ૨૦ વીસ અહેરાત્ર અને ૩ ત્રણ મુહૂર્ત અતઃ આ રીતે કહેલ છે કે ઉત્તરભાદ્રપદાદિ છે નક્ષત્રોના વીસ અહેરાત્ર અને ત્રણ મુહૂર્ત પર્યત સૂર્યની સાથે યોગ રહે છે. સૂ૦ ૩૪ છે દસમા પ્રાભૂતનું બીજું પ્રાભૃતપ્રાભૃત સમાપ્ત ૫૧૦-૨ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy