SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ ६९० सूर्यप्रशप्तिसूत्रे हृते लब्धाः द्वादश मुहूर्ताः। यथाक्रमेण न्यासः १३ अहोरात्राः, १२ मुहर्त्ताश्च तेनोक्तं त्रयोदश अहोरात्रान् द्वादशमुहूर्ताश्चेति । उक्तश्चान्यत्रापि-'अवसेसा णक्खत्ता पण्णरसवि सूरसहगया जति० । बारस चेव मुहुत्ते तेरस य समे अहोरत्ते ॥१॥ इत्यादि । इत्थं श्रवणादि पञ्चदश नक्षत्राणि स्वभोगसमये सूर्येण साकं त्रयोदश अहोरात्रान् द्वादश मुहूतांश्च योगं व्रजन्ति ॥ तथा-'तत्थ जे ते णक्खत्ता जेणं वीसं अहोरत्ते तिण्णि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति, तेणं छ, तं जहा-उत्तराभदवया रोहिणी पुणव्वसू उत्तरफग्गुणी विसाहा उत्तरासाढा' तत्र यानि तानि नक्षत्राणि यानि खलु विंशतिम् अहोरात्रान् त्रीन् च मुहान सूर्येण सार्द्ध योगं युञ्जन्ति तानि खलु षट्, तद्यथा-उत्तरभाद्रपदा रोहिणी पुनर्वस उत्तरफल्गुनी विशाखा उत्तराषाढा ॥-तत्र-तेषामष्टाविंशते नक्षत्राणां मध्ये ताहशानि यानि नक्षत्राणि विंशति महोरात्रान् त्रीन् मुहतांश्च यावत् स्वभ्रमणकाले सूर्येण साकं योगमश्नुवते तानि षट् संख्याकानि सन्ति । तद्यथा-यथा पूर्व क्रमेण तेषां नामानितोससे गुणा करे +३०==६० साठ का पंचमांश होता है इसको पांच से भाग करे तो बारह मुहर्त होता है। इस का क्रम इस प्रकार से हैं १३ तेरह अहोरात्र १२ बारह मुहूर्त अतः कहा है कि तेरह अहोरात्र एवं बारह मुहूर्त । अन्यत्र भी ऐसा कहा है-(अवसेसा णक्खत्ता पण्णरस वि सूर सहगया जति। बारस चेव मुहुत्ते तेरस य समे अहोरत्ते ॥१॥ इत्यादि इस प्रकार श्रवणादि पंद्रह नक्षत्र स्वभोग काल में सूर्य के साथ तेरह अहोरात्र एवं बारह मुहूर्त पर्यन्त योग करते हैं। तथा (तत्थ जे ते णक्खत्ता जे णं वीसं अहोरत्ते तिष्णि य मुहत्ते सरेण सद्धिं जोयं जोएंति, ते णं छ, तं जहा-उत्तराभवया रोहिणी पुणव्वसू उत्तरफग्गुणी विसाहा उत्तरासाढा) उन अठावीस नक्षत्रों में जो नक्षत्र बीस अहोरात्र एवं तीन मुहूर्त यावत् स्वभ्रमण काल में सूर्य के साथ योग प्राप्त करते हैं, ऐसे छह नक्षत्र होते हैं। उनका क्रमानुसार नाम इस ૬૭૫=૧૩ આના મુહૂર્ત કરવા માટે ત્રીસથી ગુણવામાં આવે ૩૪૩૦=૦ સાઈઠને પંચમાં થાય છે. આને પાંચથી ભાગેને બાર મુહૂર્ત થાય છે. આને કમ આ પ્રમાણે છે. ૧૩ તેર અહેરાત્રે ૧૨ બાર મુહૂર્ત તેથી જ કહ્યું છે કે તેર અહેરાત્ર અને બાર भडत, अन्यत्र ५ मा ८ प्रमाणे ४उस छ-(अवसेसा णक्खत्ता पण्णत्ता पण्णरस विसूर सहगया जंति, बारस चेव मुहुत्ते तेरस य समे अहोरत्ते ॥१॥ त्या या प्रमाणे श्रा પંદર નક્ષત્ર સ્વ ભેગકાળમાં સૂર્યની સાથે તેર અહોરાત્ર અને બાર મુહૂર્ત સુધી વેગ छ. तथा (तत्थ जे ते णक्खत्ता जे णं वीसं अहोरत्ते तिणि य मुहुत्ते सूरेण सद्धिं जोयं जोएंत्ति ते o छ तं जहा-उत्तराभवया रोहिणी पुणव्वसू. उत्तरफग्गुणी विसाहा ऊत्तरसाढ.) એ અઠયાવીસ નક્ષત્રોમાં જે નક્ષત્ર વીસ અડોરાત્ર અને ત્રણ મુહૂર્ત યાવત્ પિતાના ભ્રમણ કાળમાં સૂર્યની સાથે યુગ પ્રાપ્ત કરે છે, એવા છે નક્ષત્રો હોય છે. તેના ક્રમાનુસાર શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy