SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३२ दशमप्राभृतस्य प्रथम प्राभृतप्राभृतम् ६६७ ४ ॥-एके पुनश्चतुर्था स्तीर्थान्तरी या एवं कथयन्ति यद् अश्विन्यादीनि रेवत्यन्तं सर्वाण्यपि नक्षत्राणि गणनाक्रमे गण्यन्त इति चतुर्थस्याभिप्राय इति । अत्रोपसंहारः-एके एवमाहुरिति, 'एगे पुण एवमाहंसु-ता सव्वे विणं णवत्ता भरणीआदिया अस्सिणीपज्जवसाणा पण्णत्ता, एगे एवमाहं ५' एके पुनरेवमाहु-स्तावत् सर्वाण्यपि नक्षत्राणि भरण्यादीनि अश्विनीपर्यवसानानि प्रज्ञप्तानि, एके एवमाहुः ५ ॥-एके पुनःपञ्चमा स्तथा चान्तिमाश्च मतान्तरवादिन इत्थं स्वाभिप्रायं प्रकटयन्ति यत् नक्षत्रसमूहे तेषां गणनाक्रम स्त्वित्थं सर्वाग्यपि नक्षत्राणि भरण्यादीनि अभिन्यान्तानि गण्यन्ते, न तु अन्यथा क्रमेण परिगण्यन्त इति ममाभिप्रायः। अवाप्युपसंहरति-एके एवमाहुरिति पश्चानां मतान्तरवादिनां मतान्तराणि पृथक् पृथक् प्रतिपादितानि सन्ति । मतसमूहसञ्चयो यथा-प्रथमाः (१) कृत्तिकादि-भरण्यन्तं गणयन्ति ॥ द्वितीयाः (२) मघाद्यश्लेषान्तं प्रतिपादयन्ति ॥ तृतीयाः (३) धनिष्ठादि श्रवणान्तं कथहै की अश्विनी नक्षत्र से आरम्भ करके रेवती पर्यन्त के सभी नक्षत्र गणना क्रम से गिने जाते हैं कोई एक चौथा मतावलम्बी इस प्रकार से अपना मत कहता है ।४। (एगे पुण एवमासु-ता सब्वेवि णं णखत्ता भरणी आदिया अस्सिणी पजवसाणा पण्णत्ता एगे एवमाहंस्तु) ५, कोई एक पांचवां मतान्तरवादी अपना अभिप्राय इस प्रकार से कहता है कि नक्षत्रों का गणना क्रम इस प्रकार से है कि सभी नक्षत्र भरणी नक्षत्र से आरम्भ करके अश्विनी पर्यन्त के गिने जाते है, इससे भिन्न क्रम से कहना अनुचित है ऐसा मेरा अभिप्राय है, इस प्रकार से कोई एक पांचवें मतान्तरवादि का कथन है।५। इस प्रकार पांचों मतान्तर वादियों के अभिप्राय भिन्न भिन्न रूप से प्रतिपादित किये गए हैं, मत समूह का संग्रह इस प्रकार से है-(१) प्रथम कृत्तिका से लेकर भरणी पर्यन्त के गिनते हैं । (२) दूसरा मघा नक्षत्र से लेकर अश्लेषा पर्यन्त के गिनते हैं (३) तीसरा धनिष्ठा नक्षत्र से लेकर श्रवण બધા નક્ષત્રોના ગણના કમથી ગણવામાં આવે છે. કેઈ એક ચોથે મતાવલમ્બી આ प्रमाणे पाताने मत ४छ, (४) (एगे पुण एवमाहंसु-ता सव्वे विणं णखत्ता भरणी आदिया अस्सिणीपज्जवसाणा पण्णत्ता एगे एवमाहंसु) ५ अ मे पायभ। मतान्तरवाही પિતાને અભિપ્રાય આ પ્રમાણે કહે છે કે--નક્ષત્રને ગણના કમ એ રીતે છે કે બધા નક્ષત્ર ભરણી નક્ષત્રથી આરંભીને અશ્વિની સુધીના ગણવામાં આવે છે. આનાથી જાદા પ્રકારથી કહેવું તે અયોગ્ય છે. આ પ્રમાણે મારો અભિપ્રાય છે. આ પ્રમાણે કઈ એક पांयमा मतान्तवाहीनु इथन छ. (५) આ પ્રમાણે પાંચે મતાન્તરવાદીના જુદા જુદા પ્રકારના અભિપ્રાયનું પ્રતિપાદન કરેલ છે, મતસમૂહને સંગ્રહ આ પ્રમાણે છે-(૧) પહેલે કૃતિકાથી લઈને ભરણી સુધીના નક્ષત્ર ગણે છે. (૨) બીજો મધા નક્ષત્રથી લઈને અશ્લેષા સુધીના ગણે છે. (૩) ત્રીજો શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy