SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ ६६६ सूर्यप्रज्ञप्तिसूत्रे माहुः - कथयन्ति - तावदिति प्राग्वत् - आवलिकावत् प्रकाशरूपाणि सर्वाण्यपि नक्षत्राणि - अष्टाविंशति संख्याकानि नक्षत्रसमूहा गण्यन्ते तत्र गणनाक्रमस्तु मन्मते इत्यमस्ति यद् मघा नक्षत्रमारभ्य अश्लेषापर्यवसानानि - अश्लेषा पर्यवसानं येषां तानि अश्लेषापर्यवसानानि प्रज्ञप्तानि - कथितानि सन्ति, मघाद्याश्लेषान्तान्यष्टाविंशति नक्षत्राणि आवलिकाक्रमे वर्त्तन्त इति द्वितीयस्याभिप्रायः । अत्रोपसंहारः - एके एवमाहुरिति ॥ 'एगे पुण एवमाहंसु-ता Hodaणं णक्खत्ता णिद्वादीया सवणपज्जवसाणा पण्णत्ता, एगे एवमाहंसु ३' एके पुनरेवमाहु-स्तावत् सर्वाण्यपि नक्षत्राणि घनिष्ठादीनि श्रवणपर्यवसानानि प्रज्ञतानि, एके एवमाहुः ३ ॥ - एके पुनस्तृतीया स्तीर्थान्तरीया एवम् अनन्तरोच्यमानस्वरूपं स्वकीयमभिमतं कथयन्ति तावदिति पूर्ववत् नक्षत्रावली धनिष्ठादीनि श्रवणान्तानि सर्वाण्यपि नक्षत्राणि नितीति तृतीयस्याभिप्रायः । अत्राप्युपसंहारः - एके एवमाहुः ३ । 'एगे पुण एवमाहंसु - ता सव्वेवि णं क्वत्ता अस्सिणी आदीया रेवइपज्जवसाणा पण्णत्ता, एगे एवमाहंसु ४' एके पुनरेवमाहुस्तावत् सर्वाण्यपि नक्षत्राणि अश्विन्यादीनि रेवति पर्यवसानानि प्रज्ञप्तानि एके एवमाहुः प्रकाशरूप सभी नक्षत्र समूह अठावीस होते हैं उसका गणना क्रम मेरे मत से इस प्रकार से है - मघा नक्षत्र से आरम्भ करके अश्लेषा पर्यन्त कहे हैं अर्थात् मघा नक्षत्र से लेकर अश्लेषा तक के अठाईस नक्षत्र आवलिका क्रम से होते है यह कोई एक दूसरे परतीर्थिक का अभिप्राय है |२| एगे पुण एवमाहंसु-ता सव्वेवि णं णयखत्ता धणिट्ठादीया सवणपजवसाणा पण्णत्ता, एगे एवमाहंसु) ३, कोई तीसरा तीर्थान्तरीय आगे कथ्यमान प्रकार से अपना मत प्रगट करता हुवा कहता है कि नक्षत्रावलि में धनिष्ठा नक्षत्र से आरम्भ करके भवण नक्षत्र पर्यन्त के सभी नक्षत्र कहे हैं इस प्रकार तीसरे कोई एक मतावलम्बी का कथन है, ॥३॥ ( एगे पुण एवमाहंसु-ता सव्वेवि णं णक्खत्ता अस्सिणी आदीया रेवइ पज्जवसाणा पण्णत्ता एगे एवमाहंसु) ४, कोई एक चौथा मतावलम्बी कहता વીસ હાય છે. તેના ગણુના કમ મારા મતથી આ પ્રમાણે છે -મધા નક્ષત્રથી આરંભ કરીને અશ્લેશા પન્ત હાય છે, એટલે કે મધા નક્ષત્રથી લઇને અશ્લેષા સુધીના અઠયાવીસ નક્ષત્રા આવલિકા ક્રમથી હાય છે. આ પ્રમાણે કોઈ એક બીજા મતાન્તરવાદીના અભિપ્રાય छे. (२) (एगे पुण एकमासु-ता सव्वेवि णं णक्वत्ता वणिट्ठादीया सवणपज्जवसाणा पण्णत्ता, एगे एवमाहंसु । ३ ६ श्रीले मतान्तरवाही वक्ष्यमाणु प्रारथी पोतानो भत પ્રદર્શિત કરતાં કહે છે કે-નક્ષત્રાવલિમાં ધનિષ્ઠા નક્ષત્રથી લઇને શ્રવણ નક્ષત્ર સુધીના બધા नक्षत्रो उडेला छेया प्रमाणे अर्थ खेड त्रीन भतावसम्जीनु उथन छे. (3) (एंगे पुण एव मासु-ता सब्वे वि णं णक्खत्ता भरणी आदीया रेवइ पज्नवसाणा पण्णत्ता एगे एवमाहंसु ) ४ કાઈ એક ચાથા મતાન્તરવાદી કહે છે કે—અશ્વિની નક્ષત્રથી આર.ભીને રેવતી સુધીના શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy