SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टोका सू० ३२ दशमप्राभृतस्य प्रथम प्राभृतप्राभृतम् ६६५ १॥' तत्र एके एवमाहु-स्तावत् सर्वाण्यपि नक्षत्राणि कृत्तिकादीनि भरणीपर्यवसानानि प्रज्ञसानि, एके एवमाहुः १॥-तत्र-तेषां पञ्चानां परतीथिकानां मध्ये एके-प्रथमास्तीर्थान्तरीयाः एवम्-अनन्तरोच्यमानप्रकार स्वकीयमभिप्रायं कथयन्ति, तावदिति पूर्ववत् सर्वाण्यपि नक्षत्राणि कृत्तिकादीनि भरणीपर्यवसानानि प्रज्ञप्तानि, नक्षत्रगणनाक्रमः कृत्तिकादितो भरणीपर्यन्तं वर्तत इति प्रथमस्याभिप्रायः, अत्र प्राकृतत्वात् सूत्रे पुंस्त्वनिर्देशो ज्ञातव्यः । अत्रैवोपसंहरनाह-'एगे एवमासु'-एके एवमाहुः-एके-प्रथमाः एवं-पूर्वोक्तप्रकार-कृत्तिकादि भरण्यन्तं नक्षत्रावलौ नक्षत्रगणनाक्रमोऽस्तीति स्वमतं कथयन्तीति ॥१॥ 'एगे पुण एवमासु-ता-सव्वेवि णं णक्खत्ता महादीया अस्सेसपज्जवसाणा पण्णत्ता एगे एवमाहंसु २' एके एवमाहुस्तावत् सर्वाण्यपि नक्षत्राणि मघादीनि अश्लेषापर्यवसानानि प्रज्ञप्तानि, एके एवमाहुः २ ॥-एके पुन द्वितीया स्तीर्थान्तरीया एवं--वक्ष्यमाणस्वरूपं स्वकीयमभिप्राय साणा पण्णत्ता, एगे एवमासु) १ वे पांच परतीथिकों में कोई एक प्रथम तीर्थान्तरीय इस अनन्तर कथ्यमान प्रकार से अपना मत प्रदर्शित करता हवा कहता है कि कृत्तिका नक्षत्र से आरम्भ करके भरणी नक्षत्र पर्यन्त के सभी नक्षत्र कहे गये हैं माने नक्षत्र गणनाक्रम कृत्तिका से आरम्भ करके भरणी पर्यन्त का होता है इस प्रकार प्रथम मतान्तर वादिका अभिप्राय है यहां पर प्राकृत होने से सूत्र में पुल्लिग से निर्देश किया है। इस का उपसंहार करते कहते हैं (एगे एवमाहंसु) कोई एक प्रथम तीर्थान्तरीय पूर्वोक्त प्रकार से माने कृत्तिकादि से भरणी पर्यन्त नक्षत्र पंक्ति में नक्षत्रों की गणना क्रम है ऐसा अपना अभिप्राय कहता है ।। (एगे पुण एवमाहंसु-ता सब्वेवि णं णक्खत्ता महादीया अस्सेस पनवसाणा पण्णत्ता, एगे एवमाहंसु) २ कोई दूसरा तीर्थान्तरोय इस वक्ष्यमाण प्रकार से अपना अभिप्राय का कथन करते हुवे कहता है, आवलिका के समान એ પાંચ મતારવાદીયોમાં કોઈ એક પહેલ મતાન્તરવાદી આ હવે પછી કહેવામાં આવનારા પ્રકારથી પિતાને મત પ્રદશિત કરતાં કહે છે કે-કૃત્તિકા નક્ષત્રથી આરંભીને ભરણી નક્ષત્ર સુધીના બધા નક્ષત્રે કહેલા છે અર્થાત્ નક્ષત્રને ગણના કમ કૃત્તિકાથી આરંભીને ભરણી સુધી હોય છે, આ પ્રમાણે પ્રથમ મતાન્તરવાદીને અભિપ્રાય છે, અહીં પ્રાકૃત હોવાથી સૂત્રમાં પુલિંગથી નિર્દેશ કરેલ છે. આ કથનને ઉપસંહાર કરતાં કહે છે કે (एगे एवमाहंस) ४ मे प्रथम तीर्थान्तरीय पूरित प्रारथी अर्थात् तिथी सन २ સુધીના નક્ષત્ર પંક્તિમાં નક્ષત્રોને ગ્રનાક્રમ છે, એ રીતે પિતાનો અભિપ્રાય કહે છે. (૧) (एगे पुण एवमाहंसु-ता सव्वे विणं णदखत्ता महादीया अस्सेसपज्जवसाणा पण्णता एगे एवमासु)२ अ भी मतान्तवादी मनन्त२ ४थ्यमान रथी पाताना મતનું કથન કરતાં કહે છે કે- આવલિકાની સરખા પ્રકાશરૂપ બધા નક્ષત્ર સમૂહ અઠવ્યા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy