SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ सूर्यशप्तिप्रकाशिका टीका सू० ३२ दशमप्राभृतस्य प्रथम प्राभृतप्राभृतम् ६६३ योगे किं ते वस्तु आख्यातम् । इति नामकस्य दशमस्य प्राभृतस्य विंशतिः प्राभृतप्राभृतानि सन्ति तत् तद् विषयनिर्वचनसूत्रमाह-'ता जोगे ति वत्थुस्स' इत्यादि । टीका-'ता जोगेति वत्थुस्स आवलिया णिवाते आहितेति वएज्जा' तावद् योगे वस्तुन आवलिका निपात आख्यात इति वदेत् ॥-तावत्-आस्तां तावदन्न विशेष प्रष्टव्यमस्ति, सम्प्रति एतावदेव कथ्यते यत् योगे-युति विषये विस्तुन:-नक्षत्रसमुदायस्य आवलिकया-- पङ्क्तिभूतया क्रमेण निपातः-सम्पातः, इति आवलिकानिपातः-चन्द्रसूर्यादिग्रहैः सह सम्पात आख्यातो मयेति वदेत्-स्वशिष्येभ्यः कथयेत् । एवमुक्ते भगवति महावीरे पुनगौतमः पृच्छति-'ता कहं ते जोगेति वत्थुस्स आवलिया णिवाते आहि तेति वएज्जा' तावत् कथं ते योगे वस्तुन आवलिका निपात आख्यात इति वदेत् ॥-तावदिति पूर्ववत् कथं-केन प्रकारेण भगवन् ! त्वया योगे-योगवस्तुनि, ते-तवमते वस्तुनः-योगवस्तुनः-नक्षत्रसमुदा दसवां प्राभृत प्रारंभ अब दसवां प्राभृत प्रारम्भ किया जाता है इस दसवें प्राभृत में वीस प्राभृत प्राभृत कहा है इसका प्रथमसूत्र (जोगेति वत्थुस्स) इत्यादि है। नववें प्राभृत में सम्यक प्रकार से पौरुषी छाया का निरूपण करके अब (जोगे किं ते वत्थु आहिए) योग के विषय में आपके मत से किस प्रकार से कहा है सो कहिए इस विषय संबंधी दसवें प्राभृत का वीस प्राभृत प्राभूत कहे हैं वह उस विषय का विवेचन के लिये सूत्र कहते हैं-(ता जोगेति वत्थुस्स) इत्यादि। टीकार्थ-(ता जोगेति वत्थुस्स आवलिया णिवाते आहितेति वएजा) अन्य बहुत से विषय प्रष्टव्य होने पर भी अभि यही पूछता है कि योगे माने नक्षत्रों की युति के विषय में वस्तु की माने नक्षत्र समुदाय की पंक्ति रूप से क्रम દસમા પ્રાભૃતનો પ્રારંભ હવે દરામાં પ્રાભૂતને પ્રારંભ કરવામાં આવે છે આ દસમાં પ્રાભૂતમાં વીસ પ્રાકૃત प्रामृत वामां आवे छे. सानु पासूत्र (जोगेत्तिवत्थुस्स) इत्याहि २थी छे. नवमी प्रामृतमा सारी शत पौषी छायानु नि३५४४ ४शन वे (जोगेत्ति किं ते वत्थु आहिए) ગના સંબંધમાં આપે કેવી રીતે કહેલ છે? તે કહો આ વિષયના સંબંધમાં દસમા પ્રાભૃતના વીસ પ્રાભૃત પ્રાભૃત કહેવામાં આવેલા છે. તે વિષયનું વિવેચન કરવા માટે સૂત્રપાઠ हे छ.(ता जोगेत्तिवत्थुस्स) त्याह 12 -(ता जोगेति वत्थुस्स आवलिया णिवातेति वएज्जा) मी०n | विषय। पूछवाना છે તે પણ હમણું એજ પૂછું છું કે એગ અર્થાત્ નક્ષત્રની યુતિના સંબંધમાં વસ્તુની એટલે કે નક્ષત્ર સમુદાયની પંક્તિરૂપથી કમ પૂર્વક જે નિપાત તે આવલિકાનિપાત કહેવાય છે. એ આવલિકાનિપાત આપના મતથી કંઈ રીતે થાય છે? તે આપ કહો. આ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy