SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ ६६२ सूर्यप्रशप्तिसूत्रे अथ दसमं प्राभृतम् मूलम्-ता जोगेति वत्थुस्स आवलिया णिवाते आहिएत्ति वएज्जा, ता कहं ते जोगेति वत्थुस्स आवलिया णिते आहिएत्ति वएज्जा, तत्थ खलु इमाओ पर पडिवत्तिभो, तत्थेगे एवमाहंसु ता-सव्वे वि णं णक्खत्ता कत्तियादिया भरणिपज्जवसाणा एगे एवमाहंसु १॥ एगे पुण एवमासु-ता सब्वे वि गं णक्खत्ता महादिया अस्सेसपज्जवसाणा पण्णत्ता, एगे एवमाहंसु २। एगे पुण एवमाहंसु-ता सव्वे विणं णखत्ता धणिटादिया सवणपज्जवसाणा पण्णत्ता, एगे एवमाहंसु ३ । एगे पुण एवमाहंसु-ता सव्वे विणं णक्खत्ता अस्सिणी आदीया रेवई पजवसाणा पण्णत्ता, एगे एवमासु ४ । एगे पुण एवमाहंसु-ता सव्वे वि णं णक्खत्ता भरणी आदिया अस्सिणी पज्जवाणा पण्णत्ता एगे एवमाहंसु ५। वयं एण एवं व्यामो-सव्वे वि णं णक्खत्ता अभिई आदोया उत्तरासाढा पज्जवसाणा पण्णत्ता, तं-अभिई सवणो जाव उत्तरासाढा ॥सू० ३२॥ । दसमस्स पढमं पाहुडपाहुडं समत्तं ॥ छाया-तावत् योगे वस्तुन आवलिकानिपात आख्यात इति वदेत् । तावत् कथं ते योगे वस्तुन आवलिका निपात आख्यात इति वदेत् ॥ तत्र खलु इमाः पश्चप्रतिपत्तयः प्रज्ञप्ताः । तत्र एके एवमाहु-स्तावत् सर्वाण्यपि नक्षत्राणि कृत्तिकादीनि भरणीपर्यवसानानि प्रज्ञप्तानि, एके एवमाहुः १॥ एके पुनरेवमाहु स्तावत् सर्वाण्यपि नक्षत्राणि मघादीनि आश्लेषा पर्यवसानानि प्रज्ञप्तानि, एके एवमाहुः २॥ एके पुनरेवमाहु स्तावत् सर्वाण्यपि नक्षत्राणि धनिष्ठादीनि श्रवणपर्यवसानानि प्रज्ञप्तानि, एके एवमाहुः ३॥ एके पुनरेवमाहु स्तावत् सर्वाण्यपि नक्षत्राणि अश्विन्यादीनि रेवतीपर्यवसानानि प्रज्ञप्तानि, एके एवमाहुः ४॥ एके पुनरेवमाहु स्तावत् सर्वाण्यपि नक्षत्राणि भरण्यादीनि अश्विनीपर्यवसानानि प्रज्ञप्तानि, एके एवमाहुः ५॥ वयं पुनरेवं वदामः-सर्वाण्यषि नक्षत्राणि अभिजिदादीनि उत्तराषाढपर्यवसानानि प्रज्ञप्तानि, तं०-तद्यथा-अभिजित् सवण ! यावत् उत्तराषाढा ॥सू० ३२॥ दशमस्य प्रथमं प्राभृत प्राभृतं समाप्तम् ॥ अथ दशमप्राभृतं प्रारभ्यते तत्र विंशतिः प्राभृतप्राभृतानि सन्ति तेषु प्रथमसूत्रम् । नवमप्राभृते पौरुषिच्छायां सम्यग् विविच्य सम्प्रति-('जोगे किं ते वत्थु आहिए') શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy