SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई अवइ' तावद् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठाप्राप्त उत्कर्षकोऽष्टादशमुहूर्तों दिवसो भवति, जघन्या द्वादशमुहूर्ता रात्रि भवति ॥-तावदिति पूर्ववत् यदा-यस्मिन् दिने खलु इति निश्चितं सूर्यः सर्वाभ्यन्तरं मण्डलम्-मिथुनान्ताहोरात्रवृत्तमुपसंक्रम्य-तन्मण्डलमादाय चारं चरति-तन्मण्डले भ्रमति, तदा-तस्मिन् दिने-परमोत्तरायणदिने-सायन कर्कसंक्रान्तिदिने सूर्य उत्तमकाष्ठाप्राप्तो भवति-परमोत्तरदिग्गतो भवति, तेन तत्रोत्कर्षक:परमाधिकोऽष्टादशमुहूर्तप्रमाणो दिवसो भवति, तथा च तस्मिन्नेव दिने जघन्या परमाल्पिका द्वादशमुहर्तप्रमाणा रात्रि भवति ॥ 'तंसि च णं दिवसंसि सूरिए दुपोरिसीयं छायं णिवत्तेइ, तं०-उग्गमणमुहुर्तसि य अत्थमणमुहुर्तसि य लेस्सं अभिवुड्डेमाणे गोवेव णं णिवुडमाणे' तस्मिश्च खलु दिवसे सूर्यो द्विपौरुषी छायां निवर्तयति, तं०-तस्मिंश्च खलु दिवसे उद्गमनमुहः च अस्तमनमुहूर्ते च लेश्याम अभिवर्द्धयन् नो चैव खलु निर्वेष्टयन् ॥-तस्मिन् उवसंकमित्ता चारं चरइ तया णं उत्तमकट्टपत्ते उकोसए उद्वारसमुहत्ते दिवसे भवइ, जहणिया दुवालसमुहत्ता राई भवइ) जिस दिनमें सूर्य सर्वाभ्यन्तर मंडल में माने मिथुनान्त अहोरात्र वृत्त में उपसंक्रमण करके माने उस मंडलको प्राप्त करके गति करता है अर्थात् उस मंडल में भ्रमण करता है, उस दिन में माने परम उत्तरायण दिन अर्थात् सायन कर्क संक्रान्ति के दिन में सूर्य परम प्रकर्षको प्राप्त करके उत्तर दिशामें होता है अतः उस समय परम उत्कृष्ट अठारह मुहूर्तका दिवस होता है तथा उसदिन में जघन्या माने सबसे छोटी बारह मुहर्त प्रमाणवाली रात्री होती है, (तंसि च णं दिवसंसि सरिए दो पोरिसीयं छायं णिवत्तेइ, तं जहा उग्गमणमुत्तसि य अत्थमणमुहत्तंसि य लेस्सं अभिवडेमाणे णो चेव णं णिबुडेमाणे) उस दिन में माने सर्वाभ्यन्तर मंडल के संचरण दिवसमें अर्थात् परमाधिक दिनमानवाले दिन में सूर्य दो पुरुष प्रमाणवाली माने सभी प्रकाश्य वस्तुको दुगुनी छाया उत्पन्नकरता है। उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भरइ) हिवसे સૂર્ય સર્વાત્યંતરમંડળમાં અથત મિથુનાન્ત અહોરાત્ર વૃત્તમાં ઉપસંક્રમણ કરીને એટલે કે એ મંડળને પ્રાપ્ત કરીને ગતિ કરે છે, અર્થાત્ એ મંડળમાં ભ્રમણ કરે છે, એ દિવસે અર્થાત્ પરમ ઉત્તરાયણ દિવસમાં સૂર્ય પરમ પ્રકર્ષને પ્રાપ્ત કરીને ઉત્તરદક્ષિણમાં હોય છે તેથી એ સમયે પરમઉત્કૃષ્ટ અઢાર મુહૂર્તને દિવસ હોય છે. તથા તે દિવસમાં જઘન્યા मेटो सौथी नानी पा२ मुडूत प्रमाणुनी रात्री खाय छे. (तंसि च णं दिवसंसि सूरिए दो पोरिसीय छायं णिवत्तेइ तं जहा-उग्गमणमुहुत्तंसि य अत्थमणमुहुत्तंसि य लेस्सं अभिवढेमाणे णो चेव णं णिवुड्ढेमाणे) से हिवसे अर्थात् ५२म भाटा हिनभाना हिवसमा सूर्य में પુરૂષ પ્રમાણવાળી એટલે કે બધી જ પ્રકાશ્ય વસ્તુની બમણી છાયા ઉત્પન્ન કરે છે. જેમ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy