SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३१ नवम प्राभृतम् दिने-सर्वाभ्यन्तरमण्डलसंचरणदिवसे-परमाधिकदिनमानप्रमाणदिने सूर्यों द्विपौरुषी-पुरुषद्वयप्रमाणां--रावस्यापि प्रकाश्यस्य वस्तुनो द्विगुणां छायां निवर्तयति, तद्यथा-उद्गमनमुहूत्तेंअस्तमनमुहर्ने च, सच तदानीं द्विपौरुषी छायां निवर्तयति-लेश्यामभिवर्द्धयन् नो चैव-नैव किश्चित् निर्वेष्टयन्-हापयन् चारं चरतीत्यर्थः ॥-'ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकढपत्ता उकोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णिए दुवालसमुहुत्ते दिवसे भवई' तावद् यदा खलु सूर्यः सर्वबाह्यं मण्डलमुपसंक्रम्य चार चरति तदा खलु उत्तमकाष्ठाप्राप्ता उत्कर्षका अष्टादशमुहर्ता रात्रि भवति, जघन्यो द्वादशमुहूत्र्तों दिवसो भवति ॥ तावदिति प्राग्वत् यदा-यस्मिन् समये खलु इति वाक्यालङ्कारे सूर्यः सर्वबाचं मण्डलं-धनुरन्ताहोरात्रवृत्तम् उपसंक्रम्य चारं चरति-सायनमकरं प्रविशति, तदा खल-तस्मिन् दिने खलु उत्तमकाष्ठा प्राप्ता-परमदक्षिणदिग्गता उत्कर्पिका-सर्वाधिका अष्टादशमुहत्तप्रमाणा रात्रि भवति, तथा च जघन्य:-सर्वाल्पो द्वादशमुहत्तेप्रमाणो दिवसो भवति ॥ 'तंसि च णं दिवससि सूरिए यो किंचि पोरिसीए छायं णिवत्तेइ, उग्गमणमूहतंसि य अत्थमणमुहुर्तसि य णो चेव णं लेस्सं अभिबुड्डेमाणे वा णिवुडेमाणे वा' तस्मिंश्च माने लेश्या को बढाकरके माने स्व तेजोलेश्या को बढाकरके किंचित् कमकरके नहीं सूर्य अपनी गति करता है। (ता जया णं सरिए सव्ववाहिरं मंडलं उवसंकमित्ता चारं चरइ तथा णं उत्तमकट्टपत्ता उकोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णिए दुवालसमुहुत्ते दिवसे भवइ) जिस समय सूर्य सर्वबाह्यमंडल अर्थात् धनुसंक्रान्ति के अन्त अहोरात्र में जाकर गति करता है माने सायन मकर संक्रान्ति में प्रविष्ट होता है, उस दिन में उत्तमकाष्ठाप्राप्त माने परम दक्षिणायन में वर्तमान उत्कृष्टा माने सर्वाधिका अठारह मुहर्त प्रमाणवाली रात्री होती है, तथा सर्व जघन्य माने सबसे छोटा बारहमुहर्त प्रमाणवाला दिवस होता है । (तसि च णं दिवससि सरिए णो किंचि पोरिसीए छायं णिवतेइ, उग्गमणमुहुर्तसि य अत्थमणमुहुत्तंसि य णो चेव णं लेस्सं अभिवुड़ेमाणे કે ઉદયકાળમાં અને અસ્તમનકાળમાં બમણી છાયા કરે છે. એટલે કે વેશ્યાને વધારીને અર્થાતુ પિતાની તેજલેશ્યાને વધારીને નહિ કે થોડી ઓછી કરીને સૂર્ય પોતાની ગતિ ४२ छ, (ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चार चरइ तया णं उत्तमकदुपत्ता उक्कोसिया अद्वारसमुहुत्ता राई भवइ, जहण्णिए दुवालसमुहुत्ते दिवसे भवइ) समये सूर्य સર્વબાહ્યમંડળ અર્થાત ધનસંક્રાંતિના અહોરાત્રમાં જઈને ગતિ કરે છે, એ દિવસે ઉત્તમ કાષ્ઠા પ્રાપ્ત અર્થાત્ પરમ દક્ષિણાયનમાં વર્તમાન ઉત્તમકાષ્ઠા પ્રાપ્ત અર્થાત્ સર્વાધિકા અઢાર મુહૂર્ત પ્રમાણુની રાત્રી હોય છે, તથા સર્વ જઘન્ય અર્થાત્ સૌથી નાનો બાર મુહુર્ત प्रभाशयाणा हिसाय छे. (तसि च णं दिवसंसि सूरिए णो किंचि पोरिसीए छायं णिवत्तेइ, उम्गमणमुहुत्तंसि य अस्थमणमुहुत्तंसि य णो चेव लेस्सं अभिवुड्ढेमाणे या णिवुड्ढेमाणे वा) શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy