SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३१ नवमं प्राभृतम् ६३७ प्लवमानां दूरं दुरतरं परिक्षिपन् , तथा च प्रकाश्यस्य वस्तुन उपरि प्लवमानां प्रत्यासन्नं प्रत्यासनतरं परिक्षिपन्, नो चैव निर्वेष्टयन् , तथासति छायाया हीनहीनतरत्व सम्भवादिति॥ 'तत्थ णं जे ते एवमाहंसु-सा अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसीयं छायं णिवत्तेइ, अस्थि णं से दिवसे जंसिणं दिवसंसि सरिए णो किंचि पोरिसीयं छायं णिवत्तेइ ते एवमाहंसु' तत्र खलु ये ते एकमाइस्तावत् अस्ति खलु स दिवसो यस्मिन् खल दिवसे सूर्यः द्विपौरुषी छायां निर्वतयति, अस्ति खलु स दिवसो यस्मिन् खलु दिवसे सूर्यो नो किञ्चित् पौरुषी छायां निवर्तयति, ते एवमाहुः ॥-तत्र तयो वयोर्वादिनो मध्ये येते वादिन एवमाहु यत् अस्ति खलु स दिवसो यस्मिन् दिवसे चारं चरन् सूर्यों द्विपौरुषींपुरुषद्वयप्रमाणां-सर्वस्यापि प्रकाश्यस्य वस्तुन स्तत्प्रमाणाद् द्विगुणां छायां निवर्तयतिसमुत्पादयति, तथा च अस्ति स दिवसो यस्मिन् खलु दिवसे सूर्यों न काश्चिदपि छायां-न काश्चिदपि पौरुषी छायां निवर्तयति ते एवं-वक्ष्यमाणस्वरूपं स्वमत विभावनार्थमाहुराचक्षते'ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए प्रकाश्यमान वस्तु के उपर रहकर दूर दूरतक रहकर या प्रकाश्य वस्तु के ऊपर रहकर समीप रहकर निवेष्टित होकर नहीं कारणकी निर्वेष्टित होने पर छाया हीन या हीनतर होने का संभव रहता है । (तत्थ णं जे ते एवमाहंसु ता अस्थि णं से दिवसे जसिणं दिवसंसि सूरिए दुपोरिसोयं छायं णिवत्तइ अस्थि णं से दिवसे सिणं दिवसंसि सरिए णो किं चि पोरिसीयं छायं णिवत्तेइते एव-मासु) उन दो मतान्तरवादियों में जो मतान्तरवादी इस प्रकार कहता है कि ऐसा दिवस है कि जिस दिन में संचरण करता हुबा सूर्य पुरुषव्य प्रमाण वाली माने सभी प्रकाश्य वस्तु की उनके प्रमाण से दुगुनि छाया उत्पादित करता है। तथा ऐसा भी दिवस होता है, कि जिस दिनमें सूर्य कुछ भी पौरुषी छाया को नहीं उत्पन्न करता है इस रोतिका वक्ष्यमाण स्वरूप का स्वमतके समर्थन में कहता है । (ता जया णं सूरिए सव्वभंतरं मंडलं છે, વેશ્યાને હીન કરીને નહીં એટલે કે પ્રકાશ્ય વસ્તુની ઉપર રહીને નજીક રહીને તેને નિવેષ્ટિત અર્થાત્ વીંટળાઈને નહીં, કારણ કે નિર્વેષ્ટિત થવાથી છાયા હીન અગર હીનતર थवानी संसप २९ छे, (तत्थ णं जे ते एवमापु ता अस्थि णं से दिवसे जंसि णं दिवसंसि सुरिए णो किंचि पोरसोय छायं णिवत्तेइ, ते एवमासु) २॥ ये भतान्तरवाहीयोमा મતાન્તરવાદી આ પ્રમાણે કહે છે કે એ દિવસ હોય છે, કે જે દિવસે સંચાર કરતે સૂર્ય પુરૂષદ્વય પ્રમાણની એટલે કે બધી જ પ્રકાશ્ય વસ્તુની તેના પ્રમાણુથી બમણું છાયા ઉત્પન્ન કરે છે, તથા એ પણ દિવસ હોય છે કે જે દિવસે કોઈ પણ પ્રકારની પૌરૂષી છાયાને ઉત્પન્ન કરતો નથી. આ રીતના કથનના સમર્થનમાં વક્ષ્યમાણ પ્રકારથી કથન કરે छ,-(ता जया णं सूरिए सयभंतरं मंडलं उवसंकमित्ता चारं चरइ, तया णं उत्तमकदुपत्ते શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy