SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसत्रे रात्रि भवति, जघन्यो द्वादशमुहत्तों दिवसो भवति ॥-तावदिति प्राग्वद् यदा-यस्मिन् दिने खलु-इति निश्चितं स्वमार्गे भ्रमन् सूर्यः सर्वबाह्य मण्डलं-सायनमकरान्तवृत्तम् उपसंक्रम्य-तन्मण्डलमादाय चारं चरति-तन्मण्डले भ्रमति-परमदक्षिणायनान्तगतो भवति, तदा-तस्मिन् दिने (दिसम्बरमासस्य त्रयोविंशति तारिखासन्न दिने) उत्तमकाष्ठा प्राप्तापरमदक्षिणदिग्गता उत्कर्षिका-सर्वाधिका अष्टादशमुहर्तप्रमाणा रात्रि-भवति, जघन्य:सर्वाल्पो द्वादशमुहर्तप्रमाणो दिवसो भवति ॥ तसि च णं दिवसंसि सूरिए दुपोरिसीयं छायं णिवत्तेइ, सं उग्गमणमुहुत्तंसि य अत्यमणमुहुर्तसि य, लेस्सं अभिवड्डमाणे णो चेव णं णिवुझेमाणे १' तस्मिंश्च खलु दिवसे सूर्यो द्विपौरुषों छायां निर्वतयति, तं०तस्मिंश्च खलु दिवसे उद्गमनमुहर्ते च अस्तमनमुहर्ते च लेश्याम अभिवर्द्धयन् नो चैव खलु निर्वेष्टयन् ॥-तस्मिंश्च दिवसे-परमदक्षिणायनदिने खलु सूर्यों द्विपौरुषी-पुरुपद्वयप्रमाणांसर्वस्यापि प्रकाश्यस्य वस्तुनो द्विगुणां छायां निर्वतयति-समुत्पादयति, तस्मिन्नेव च दिने उद्गमनमुहर्ते-उदयक्षणे अस्तमनमुहर्ते-अस्तमनवेलायां स च तदा द्विपौरुपी छायां निवर्तयति, लेश्यामभिवर्द्धयन् नो चैव-नैव निर्वेष्टयन्-हापयन् प्रकाश्यस्य वस्तुन उपरिउपसंक्रमण करके अर्थात् उस मंडलको प्राप्त करके गति करता है माने उस मंडल में भ्रमण करता है माने परम दक्षिणायन गत होता है उस उमय । (डिसम्बर मास की तेरह तारीख के समीप में) उत्तम काष्ठा प्राप्त परमदक्षिणायनगत सर्वाधिक अठारह मुहर्त प्रमाणवाली रात्री होती है । तथा सर्वलघु बारह मुहूर्त प्रमाणका दिवस होता है । (तंसि च णं दिवसंसि सूरिए दुपोरिसीयं छायं णिवत्तइ, तं० उग्गमणमुहत्तंसि अस्थमणमुहत्तंसिय, लेस्सं अभिवडेमाणे णो चेवणं णिवुड्डेमाणे) उस परम दक्षिणायन दिन में सूर्य दो पुरुष प्रमाणवाली अर्थात् सभी प्रकाश्य वस्तु की दुगुनी छाया उत्पन्न करता है। तथा उसी दिन उदयकाल में एवं अस्तमन कालमें लेश्या को अभिवधित करके दो पौरुषी छाया को उत्पन्न करता है, लेश्याको कमकरके नहीं माने સમયે પિતાના માર્ગમાં ભ્રમણ કરતે સૂર્ય સર્વબાહ્યમંડળમાં એટલે કે સાયન મકરાન્ત વૃત્તમાં ઉપસક્રમણ કરીને અથર્ એ મંડળને પ્રાપ્ત કરીને ગતિ કરે છે અર્થાત્ એ મંડળમાં ભ્રમણ કરે છે, અર્થાત પરમ દક્ષિણ દિશામાં હોય છે. તે સમયે (ડિસેમ્બરની તેવીસ તારીખની નજીકમાં) ઉત્તમકાષ્ઠા પ્રાપ્ત પરમ દક્ષિણાયનમત સર્વાધિકા અઢાર મુહૂર્ત प्रमाणुनी रात्री जाय छ. तथा सर्वसाधु मा२ भुत प्रभागुन ६५स खाय छ (तंसि घणं दिवसंसि सूरिए दुपोरिसीयं छायं णिवत्तेइ, उग्गमणमुहुत्तंसि अत्थमणमुहुत्तंसि य, लेस्सं अभिवढेमाणे णोचेव णं णिवुड्ढेमाणे) ये ५२म क्षिायनमा सूर्य ५३५प्रमाणવાળી એટલે કે બધી જ પ્રકાશ્ય વસ્તુની બમણી છાયા ને ઉત્પન્ન કરે છે. તથા તે દિવસે ઉદયકાળમાં અને અસ્તમાન કાળમાં લેસ્થાની વૃદ્ધિ કરીને બે પૌરૂષી છાયાને ઉત્પન્ન કરે શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy