SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३१ नवमं प्राभृतम् ६३५ लेस्सं अभिवड्डेमाणे णो चेव णं गिबुडेमाणे' तस्मिंश्च खलु दिवसे सूर्यः चतुः पौरुपी छायां निवर्तयति, तावद् उद्गमनमुहूर्ते च अस्तमनमुहूर्ते च लेश्यामभिवर्द्धयन् न चैत्र खलु निर्वेष्टयन् ॥-तस्मिंश्च दिवसे--सायं कर्कसंक्रान्तिदिने खलु इति निश्चितं भ्रमन् सूर्य श्चतुः पौरुषी-चतुः पुरुषप्रमाणां-सर्वस्यापि प्रकाश्यवस्तुन श्चतुर्गुणां छायां निर्व यति-समुत्पादयति, तावद् उद्गमनमुहूर्ते अस्तमनमुहूर्तं च चतुष्पौरुषी छायां निवर्तयति लेश्यामभिवद्धयति-लेश्यामभिवर्द्धयन् प्रकाश्यस्य वस्तुन उपरि प्लवमानां दूरं दूरतरं परिक्षिपन् नो चैव-नैव निर्वेष्टयन्-प्रकाश्यस्य वस्तुन उपरिप्लवमानां प्रत्यासन्नं प्रत्यासन्नतरं परिक्षिपन् तथासति छायाया हीनहीनतरसम्भवात् , इति ॥ 'ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्टपत्ता उकोसिया अट्टारसमुहुत्ता राई भवइ, जहण्णिए दुवालसमुहुत्ते दिवसे भवइ' तावद् यदा खलु सूर्यः सर्वबाह्य मण्डलमुपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठा प्राप्ता उत्कर्षका अष्टादशमुहर्ता होती है । (तंसि च णं दिवसंसि मूरिए बउ पोरिसीयं छायं णिवत्तेइ, ता उग्गमणमुहुर्तसि य अस्थमणमुहुसि य लेस्सं अभिवडेमाणे णो चेव णं णिवडेमाणे) उस दिन में माने सायन कर्क संक्राति के दिन में भ्रमण करता हवा सूर्य चार पुरुष प्रमाण माने सभी प्रकाश्य वस्तु की चौगुनी छाया को उत्पन्न करता है तथा उदय काल एवं अस्तकाल में चार पुरुष प्रमाणवाली छाया उत्पन्न करता है। तथा लेश्या की वृद्धि करता हुवा प्रकश्यवस्तु के ऊपर ऊपर रहकर दर अतिदूर जाकर उसको निर्वेष्टित, नहीं करके माने प्रकाश्य वस्तु के ऊपर रह कर समीपस्थ वस्तुको नहीं छोडकर कारण की ऐसा होने पर छाया हीन या हीनतर होजाने का संभव रहता है । (ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तथा णं उत्तकट्टपत्ता उक्कोसिया अट्ठारस मुहत्ता राई भवइ, जहरिणए दुवालसमुहत्ते दिवसे भवइ) जिस समय स्वमार्ग में भ्रमण करता सूर्य सर्वबाह्य मंडल में माने सायन मकरान्तवृत्त में (तसि च णं दिवसंसि सूरिए चउपोरिसीयं छायं णिवत्तेइ, ता उग्गमणमुहुत्तंसि य अत्थमण मुहुत्तसि य लेसं अभिवड्ढेमाणे णोचेव णं णिवड्ढेमाणे) ते सिमा अर्थात् सायन સંક્રાન્તિના દિવસમાં ભ્રમણ કરતે સૂર્ય ચાર પુરષ પ્રમાણુવાળી બધી પ્રકાશ્ય વરતની ચાર ગણી છાયા ઉત્પન્ન કરે છે, તથા ઉદયકાળ અને અતકાળમાં ચાર પુરૂષપ્રમાણુવાળી છાયા ઉત્પન્ન કરે છે. તથા લેશ્યાને વધારીને પ્રકાશ્ય વસ્તુની ઉપર ઉપર રહીને દૂર ઘા દૂર જઈને તેને નિવેષ્ટિત કર્યા વિના એટલે કે પ્રકાશ્ય વસ્તુની ઉપર રહીને નજીકની વસ્તુને છેડયા વિના કારણ કે તેમ થાય તે છાયાહીન અથવા હીનતર થઈ જવાને संभ २४ छ, (ता जया णं सूरिए सव्वबाहिरं मंडलं उबसंकमित्ता चारंचरइ तया णं उत्तमकटुपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णिए दुवालसमुहुत्ते दिवसे भवइ) से શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy