SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ६३४ सूर्यप्रज्ञप्तिसूत्रे सूर्यों द्विपौरुषी छायां निर्वतयति, ते एवमाहुः । तत्र-तयोयो स्तीर्थान्तरीययो मध्ये येते वादिन एवमाहुः यत् अस्ति स दिवसो यस्मिन् दिवसे सूर्य श्चतुष्पौरुषी छायां निवर्तयति-उत्पादयति, तथा च अस्ति खलु स दिवसो यस्मिन् दिवसे सूर्यो द्विपौरुषी छायां निवर्तयति-समुत्पादयति, ते वादिन एवं स्वमतविभावनार्थ मित्थमाहुर्यत्-'ता जया णं सरिए सबभंतरं मंडलं उपसंकमित्ता चारं चरइ, तया णं उत्तमकट्टपत्ते उकोसिए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ' तावद् यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठाप्राप्त उत्कर्षकोऽष्टादशमुहतों दिवसो भवति, जघन्या द्वादशमुहर्ता रात्रि भवति ॥-तावदिति प्राग्वत् , यदा-यस्मिन् दिने-सायनकर्कसंक्रान्तिदिने खलु-इति निश्चितं सूर्यः सर्वाभ्यन्तरं मण्डलं-मिथुनान्ताहोरात्रवृत्तमुपसंक्रम्यतन्मण्डलमादाय चारं चरति-तस्मिन् मण्डले भ्रमति, तत्र-तस्मिन् दिवसे सूर्य उत्तमकाष्ठाप्राप्तो भवति-परमोत्तरगतो भवति तेनोत्कर्षक:-परमाधिकः अष्टादशमुहर्तप्रमाणो दिवसो भवति, जघन्या-परमालिका द्वादशमुहर्तप्रमाणा रात्रि भवति ॥ तं सिच णं दिवसंसि मूरिए चउपोरिसीयं छायं णिवत्तेइ, ता उग्गमणमुहुत्तसि य अत्थमणमुहुत्तसि य ऐसा भी दिवस है कि जिस दिन में सूर्य दो पुरुष प्रमाण वाली छाया को उत्पन्न करता है । वे वादी इस प्रकार से स्वमत का समर्थन करते है कि (ता जया णं मूरिए सम्वन्भतरं मंडलं उवसंकमित्ता चारं चरइ, तया णं उत्तम कट्टपत्ते उक्कोसए अट्ठारसमुहत्ते दिवसे भवइ, जहणिया दवालसमुहत्ता राई भवई) जब सूर्य अर्थात् सायन कर्कसंक्रान्ति काल में सूर्य सर्वाभ्यन्तर मंडल अर्थात् मिथुनान्त अहोरात्र वृत्त में उपसंक्रमण कर के माने उस मंडल को प्राप्त कर के गति करता है अर्थात् उस मंडल में भ्रमण करता है, उस दिवस में सूर्य उत्तम काष्ठा प्राप्त होता है अर्थात परम प्रकर्ष वाला होता है अतः परमोत्कृष्ट माने परम अधिक अठारह मुहूर्त प्रमाणवाला दिवस होता है । तथा जघन्या माने परम लघु बारह मुहूर्त प्रमाण वाली रात्री પુરૂષપ્રમાણુની છાયા ઉત્પન્ન કરે છે, તથા એ પણ દિવસ હોય છે કે જે દિવસે સૂર્ય બે પુરૂષપ્રમાણુની છાયાને ઉત્પન્ન કરે છે, એ વાદી આ પ્રમાણે પોતાના મતનું સમર્થન ४२ता हे छ (ता जया णं सूरिए सधभतरं मंडलं उवसंकमित्ता चारं चरइ, तया | उत्तमकटपत्त उक्कोसए अद्वारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ) ' અર્થાત્ સાયન કર્થ સંક્રાન્તિ કાળમાં સૂર્ય સવવ્યંતરમંડળ અર્થાત્ મિથુનાત અહો રાત્રવૃત્તિમાં ઉપસંક્રમણ કરીને અથવ એ મંડળને પ્રાપ્ત કરીને ગતિ કરે છે, અર્થાત એ મંડળમાં ભ્રમણ કરે છે, એ દિવસમાં સૂર્ય ઉત્તમકાષ્ઠા પ્રાપ્ત હોય છે, એટલે કે પરમ પ્રાર્થવાળો હોય છે, તેથી પ ણ એટલે કે પરમ અધિક અઢાર મુહૂર્ત પ્રમાણને દિવસ હોય છે, તથા જઘન્યા એટલે કે પરમ લધુ ભાર મુહૂર્ત પ્રમાણુવાળી રાત્રી હોય છે, શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy