SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ ६२२ सूर्यप्रप्तिसूत्र श्छायाः निर्वतयति, एके एवमाहुः ॥ वयं पुनरेवं वदामः सातिरेकैकोनषष्टिः पौरुष्यश्छायाः सूर्यो निवर्तयति, अपार्द्ध पौरुषिच्छाया दिवसस्य किं गते वा शेषे वा ?, तावत् त्रिभागे गते वा शेषे वा, तावत् पौरुषी खलु छाया दिवसस्य किं गते वा शेषे वा ? तावत् चतुर्भागे गते वा शेषे वा, तावद् द्वयर्द्ध पौरुषी खलु छाया दिवसस्य किं गते वा शेषे वा ?, तावत् पञ्चभागे गते वा शेषे वा, एवम् अर्द्धपौरुषी छायां क्षिप्त्वा क्षिप्त्वा पृच्छादिवसस्य भागं क्षिप्त्या व्याकरणं यावत् तावद् अौंनषष्टि पौरुपिच्छाया दिवसस्य किं गते वा शेषे वा, तावद् एकोनविंशति शतभागे गते वा शेषे वा, तावत् एकोनपष्टिपौरुपी खलु छाया दिवसस्य किं गते वा शेषे १, द्वाविंशति सहस्र भागे गते वा शेषे वा, तावत् सातिरेकोनषष्टि पौरुषी खलु छाया दिवसस्य किं गते वा शेषे वा, तावत नास्ति किञ्चिद् गते वा शेषे का, तत्र खलु इमाः पञ्चविंशति विधाः छायाः प्रज्ञप्ताः, तं.-तस्मिंश्च खलु दिवसे खम्भच्छाया रज्जुच्छाया प्राकारच्छाया प्रासादच्छाया उद्गमच्छाया उच्चत्वच्छाया अनुलोमच्छाया आरम्भिता समा प्रतिहता खीलच्छाया पक्षच्छाया पूर्वत उदयात् पूर्वकण्ठभागोपगता पश्चिमकण्ठभागोपगता छायानुवादिनी कियत्यानुवादिन्याच्च्छायायाः गोलच्छाया, तत्र खलु गोलच्छाया अष्टविधा प्रज्ञप्ता, तं०-तस्मिंश्च खलु दिवसे गोलच्छाया अपार्द्धगोलच्छाया गोलावलिच्छाया अपार्द्धगोलावलिच्छाया गोलपुञ्जच्छाया अपाद्धंगोलपुञ्जच्छाया ॥ सू० ३१॥ ॥ नवम प्राभृत समाप्तम् ।। टीका-'कइ कट्ठा पोरिसीच्छाया' इत्येतस्य नवमप्राभृतस्य त्रिंशत्तमे सूत्रे तापक्षेत्रस्य स्वरूपसम्भवमुक्त्वा सम्प्रति किं प्रमाणां पौरुषिच्छायां निवर्तयतीत्येतद्विषयकं प्रश्नसूत्रम्'ता कइ कढे ते मूरिए' इत्यादिना बोधुकामः पृच्छन्नाह-'ता कइ कटं ते सूरिए पोरिसिच्छायं निवत्तेइ आहियत्ति वएजा?' तावत् कतिकाष्ठां पोरुषी छायां ते सूर्यो निर्वतयति आख्यात इति वदेत् ।। तावत्-पौरुपिच्छायाविषये मम प्रश्नः श्रूयतां तावत् कति-किं टीकार्थ-(कइ कट्ठा पोरिसीछापा) पौरूपी छाया कितने प्रकर्षवाली कही गई है ? इस विषय संबंधी नववें प्राभृत के तीसवें सूत्र में तापक्षेत्रका स्वरूप कह कर के अब किस प्रमाणवाली पौरुषीछाया को निवर्तित करता है ? इस विषय में प्रश्न सूत्र करते हैं-(ता कइ कटुंते सरिए पोरिसिच्छायं निवत्तेइ आहियति वएज्जा) पौरुषीछाया के विषय में मेरा प्रश्न है सो सूनिये कितने प्रमाणका 22 :-(कइ कहूँ ते पोरिसोछाया) पौरुषी छाया सा प्रवाणी ४९स छ ? આ વિષયના સંબંધમાં નવમા પ્રાભૃતના રસમાં સૂત્રમાં તાપક્ષેત્રનું સ્વરૂપ કહીને હવે કેટલા પ્રમાણુવાળી પૌરુષી છાયાને સૂર્ય નિવર્તિત કરે છે? અર્થાત્ ઉત્પન્ન કરે છે? એ વિષય *धी प्रश्नसूत्र छ (ता कइ कटुंते सूरिए पोरिसी छायं निवतेइ आहियत्ति वएज्जा) પોષી છાયા સંબંધી મારો પ્રશ્ન છે તે આપ સાંભળે કેટલા પ્રમાણના પ્રકર્ષવાળી શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy