SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ ६२३ सूर्यज्ञप्तिप्रकाशिका टीका सू० ३१ नवमं प्राभृतम् प्रमाणा काष्ठा-प्रकर्षों यस्याः सा कति काष्टा तां कतिकाष्ठां-किं प्रमाणां ते-तवमते भगवन् ! सूर्यः पौरुषी पुरुषे भवा पौरुषी तां पौरुषी छायां निबर्तयनि-निवर्तयन्नाख्यातःप्रतिपादितस्त्वया इति वदेत-कथयेत् ॥ एवमुक्ते भगवति गौतमे भगवान् महावीरस्वामी प्रथमतो लेश्यास्वरूपविषये यावन्त्यः परतीथिकानां प्रतिपत्तय स्तावती रुपदर्शयति-तत्थ खलु इमाओ पणवीसं पडिवत्तिओ' तत्र खलु इमाः पञ्चविंशतिः प्रतिपत्तयः प्रज्ञप्ताः ॥तत्र-तस्यां पौरुष्यां छायायां विषये लेश्या मधिकृत्य तत् स्वरूपविषये खलु-इति वाक्यालङ्कारे इमा-वक्ष्यमाणस्वरूपाः पञ्चविंशतिः-पञ्चविंशति संख्यकाः प्रतिपत्त्यः-परमतस्वरूपाः प्रज्ञप्ता:-प्रतिपादितास्सन्ति, तद्यथा-'तत्थेगे एवमाहंसु-ता अणुसमयमेव सूरिए पोरिसिच्छायं णिवत्तेइ आहितेत्ति वएजा' तत्र एके एवमाहु-स्तावद् अनुसमयमेव सूर्यः पोरुषी छायां निवर्तयति, आख्यात इति वदेत् , तत्र-तेषां पञ्चविंशतेः परमतवादिनां परतीथिकानां मध्ये एके-प्रथमा स्तीर्थान्तरीया एवम्-अनन्तरोच्यमानस्वरूपं स्वकीयं मन्तव्यमाहुः-कथयन्ति-तावदिति प्रागवत् (इह-अत्र लेश्यावशतः पौरुषीच्छाया भवतीत्यतः कारणे कार्योपचारात् पौरुषिच्छायेत्यनेन लेश्या ज्ञातव्या) अनुसमयमेव-प्रतिक्षणमेव सूर्यः प्रकर्षवाली पौरुषी माने पुरुष संबन्धी छायाको सूर्य निवर्तित करता कहा है ? सो हे भगवन् आप कहिये इस प्रकार से श्रीगौतमस्वामी के प्रश्न करने पर भगवान् महावीरस्वामी प्रथम लेश्या के स्वरूप विषयक जितनी परतीर्थिकों की मान्यतारूप प्रतिपत्तियां है उसका कथन करते हुवे कहते हैं-(तत्थ खलु इमाओ पणवीसं पडिवत्तिओ) पौरुषी छायाके विषय में लेश्या के प्रकरणमें कहे अनुसार वक्ष्यमाण प्रकरकी पचीस प्रतिपत्तियां मतान्तररूप कही गई है, वे इस प्रकार से हैं-(तत्थेगे एवमाहंसु-ता अणुसमयमेव सरिए पोरिसिच्छायं णिवत्तेइ आहितेति वएजा) उन पचीस परमतवादियों में कोई एक प्रथम मतान्तरवादी वक्ष्यमाण प्रकार से अपना मत को प्रकाशित करते हैं(लेश्या के वशवति पौरुषी छाया होती है अतः कारण में कार्य का उपचार होने વિરૂષી છાયા અર્થાત્ પુરૂષની છાયાને સૂર્ય નિવર્તિત કરે છે? એટલે કે ઉત્પન્ન કરે છે? હે ભગવાન્ તે વિષે આપ કહો આ પ્રમાણે શ્રી ગૌતમસ્વામીના પ્રશ્ન કરવાથી ભગવાન મહાવીરસ્વામી પહેલાં લેશ્યાના સ્વરૂપ સંબંધી જેટલી પરતીથિકની માન્યતા રૂપ પ્રતિपत्तियो छ, तेनु थन ४२di छे-(तत्थ खलु इमाओ पणवीसं पडिवत्ती मो) पौ३षी છાયાના સંબંધમાં લેશ્યાના પ્રકરણમાં કહ્યા પ્રમાણે વફ્ટમાણ પ્રકારની પચીસ પ્રતિપત્તિ मेरो मतान्तरी ४ छ, ते मा प्रमाणे छे. (तत्थेगे एवमाहंसु-ता अणुसमयमेव सूरिए पोरिसिच्छायं णिवत्तेइ आहितेति वएज्जा) से पचीस ५२मतवादीयोमा से પ્રથમ મતારવાદી વફ્ટમાણ પ્રકારથી પિતાને મત પ્રગટ કરે છે, (પૌરૂષી છાયા લશ્યાના વશવતિ હોય છે, તેથી કારણમાં કાર્યને ઉપચાર હોવાથી પૌરૂષી છાયા કહેવાથી વેશ્યા શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy