SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ ६१६ सूर्यप्रज्ञप्तिसत्रे करोति अभिनिःसृताः - सर्वतो विस्तृतास्ता एव लेश्याः प्रतापयन्ति - बाह्यमाकाशवर्त्ति यथोचितं प्रकाश्यं क्षेत्रं वस्तुजातं च प्रकाशयन्तीति । एतासां चेत्थं विमानेभ्यो निःसृतानां लेश्याना मनन्तरेषु - अपान्तरालेषु - अन्यतरा छिन्नलेश्याः संमूर्च्छन्ति, ततस्ताः मूलच्छिन्नाः लेश्याः संमूच्छिताः सत्य स्तदनन्तरान् बाह्यान् पुद्गलान् सन्तापयन्ति, एतदेवोक्तं मूलसूत्रे - 'एयासि णं साणं अंतरेमु अण्णतरीओ छिण्णलेस्साओ संमुच्छंति, तए णं ताओ छिण्ण साओ समुच्छियाओ समाणीओ तदणंतराई वाहिराई पोग्गलाई संतावेंतीति' एतासां खलु लेश्यानाम् अन्तरेषु अन्यतरा रिछन्नलेश्याः संमूर्च्छन्ति, ततः खलु ताश्छिन्नलेश्याः संमूच्छिनाः समिता स्तदनन्तरान् बाह्यान् पुद्गलान् सन्तापयन्ति ॥ - सन्निहित पूर्वमेव व्याख्यातमिदं स्पष्टम् । इति शब्दस्तु पूर्ववदेव प्रस्तुवाक्यपरिसमाप्तिबोधकः || 'एस णं से समिते तावकखेत्ते' एतत् खलु तत्र समितं तापक्षेत्रम् ॥ एतत् एवं स्वरूपम् ' से ' निकलती है अर्थात् सर्वत्र होती है वही लेश्या, बाह्य आकाशवर्ति यथोचित प्रकरयक्षेत्र को तथा वस्तु समूहको प्रकाशित करते हैं। विमानों से निकली हुई इन लेश्याओं के अपान्तराल में अन्य छिन्न लेश्याएं होती है अतः वे मूल से छिन्न लेश्या संमूच्छित होती हुई माने प्रकाशित होकर बाह्य पुद्गलों को संतापित करती हैं । यही मूलसूत्र में कहा है जो इस प्रकार से हैं - ( एयासि णं साणं अणंतरेसु अण्णतरीओ छिन्नलेसाओ समुच्छंति, तए णं ताओ forलेस्साओ समुच्छियाओ समाणीओ तदनंतराई बाहिराई पोग्गलाई संततीति) इन लेश्याओं के पश्चात्वति अन्य छिन्नलेश्या होती है, ततः वें छिन्नलेश्या संमूच्छित - प्रकाशित होकर समित उत्पन्न होकर उनके पश्चात् बति बाह्यपुद्गलों को संतापित करते हैं । इति शब्द पूर्ववत् वाक्यसमाि सूचक समजना चाहिये । ( एस णं से समिते तावकखेत्ते ) इस प्रकार का (से) ने मा प्रत्यक्ष देखानाश चंद्र हेवाना विभानोनी बेश्या 'उच्छूढा' अर्थात् जीउणे छे એટલે કે સત્ર હોય છે, એજ લેશ્યા બહારના આકાશમાં રહેલ યથાચિત પ્રકાશક્ષેત્રન તથાવસ્તુ સમૂહને પ્રકાશિત કરે છે. વિમાનેામાંથી નીકળેલ આ લેશ્યાએના અપાન્તરાલમાં છિન્ન લેશ્યાઆ હાય છે. તેથી એ મૂળથી છિન્ન લેશ્યા. સમૂતિ થઇને એટલે કે પ્રકાશિત થઇને ખાહ્ય પુદ્ગલાને સતાપિત કરે છે. એજ વાત સૂત્રપાઠમાં કહેલ છે જે આ પ્રમાણે छे.- (एयासि णं लेताणं अणंतरेसु अण्णतरीओ छिन्नलेस्साओ समुच्छंति, तए णं ताओ छिण्णलेस्साओ संमुच्छियाओ समाणीओ तदणंतराइ बाहिराई पोग्गलाइ संतावेंतीति) मे बेश्या એની પાછળની બીજી છિન્નલેશ્યાએ હાય છે, તેથી એ છિન્નલેશ્યા સ’મૂર્ચ્છિ ત એટલે કે પ્રકાશિત થઇને સમિત અર્થાત્ ઉત્પન્ન થઇને તેની પછીના બાહ્ય પુદ્ગલાને સતાપિત કરે छे. प्रति शह पूर्ववत् वाध्य समाप्ति सूय समन्वो (एस णं से समिते तावक्खेत्ते ) આ પ્રમાણેનુ (તે) એ સૂર્યનું સમિત અર્થાત્ ઉત્પન્ન થયેલ તાપક્ષેત્રના સમ્ભવ ઉત્પત્તિ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy