SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ सूर्यतिप्रकाशिका टीका सू० ३१ नवमं प्राभृतम् तस्य सूर्यस्य समितम् उपपन्नं तापक्षेत्रमिति तापक्षेत्रस्वरूपसम्भवो वाच्य इत्येवास्माकं सिद्धान्त मतमिति ॥ सू० ३० ॥ मूलम् --का कइ कटे ते सूरिए होरिलीच छायं णिवतेति आहितेति वएज्जा । तत्थ खलु इमाओ पणवीसं पडिक्त्तीओ पण्णत्ता ओ, तत्थेगे एबमाहंसु-ता अणुसमयमेव सूरिए सिलच्छायं णिवत्तेइ आहितेति वएजा। एगे एमाहंसु १॥ एगे पुण एवमासु-ता अणुमुहुत्तमेव सूरिए पोरिमिच्छायं णिवत्तेति आहितेति वएज्जा एगे एवमाहसु २ । एएणं अभिलावेणं णेयव्वं, ता जाओ चेव ओयसंठिइए 'पणुवीसं पडिबत्तिओ ताओ चेव णेयनाओ, जाव अणुउस्मप्पिणीमेव मूरिए पोरि. सीएच्छायं णिवत्तेति आहि तेति वएजः, एगे एवमासु ५॥ वयं पुण एवं वयामो ता सूरियस्लणं उच्चत्तं न लेस्सं च पडुच्च छाउद्देसे उच्चत्तं च छायं च पडुच लेसुद्दे से लेसं च छायं च पडुच्च उच्चनोदेसे, तत्थ खलु इमाओ दुवे पडिबत्तिओ पण्णत्ताओ नत्थेगे एकमासु ता अस्थि ण से दिबसे जंसि णं दिवसंसि सूपि ए चोरिसिच्छायं णिवत्तेइ, अस्थि णं से दिवसे मिणं दिवसंसि मूरिए दुपरिसिच्छायं णिवत्तेति एगे एवमाहसु १॥ एगे पुण एवमाहंसु ता अस्थि ण से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसिच्छ यं णिवत्तेति, अस्थि णं से दिवसे जंसि दिवसंसि सूरिए णो किचि पोरिसिच्छायं णिवत्तेइ, तत्थ जे ते एवमाहंसु ता अस्थि णं से दिबसे जंसि णं दिवसंसि सूरिए च उपोरिसीयं छायं णिवत्तेति अस्थि णं से दिवसे सिणं दिवसंसि सूरिए दो पोरिसीयं छायं णिवत्तेइ ते एव माइंसु ता जया णं सवमनरं मण्डलं उत्संक मित्ता चारं ग्इ तया णं उत्तमकट्टपत्ते उकासिए अट्ठार समुहुत्ते दिवसे उस सूर्यका समित माने उत्पन्न हुवा तापक्षेत्रके स्वरूपका सम्भव समजना इस प्रकार से यह मेरा सिद्धान्त है सो सिद्धान्तानुकूल रूपसे कहा है ।सू०३०। સમવે. આ પ્રમાણે આ મારો સિદ્ધાન્ત છે એજ સિદ્ધાંત અનુકૂળ રૂપ કહેલ છે. સૂ૦ ૩૦ શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy