SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ सूर्यप्रज्ञप्तिसूत्रे माहुरिति, 'एगे पुण एवमाहंसु-ता जे णं पोग्गला सूरियस्स लेस्सं फुसंति ते ण पोग्गला अत्थेगइया णो संतप्पंति अत्थेगइया संतप्पंति तत्थ अत्थेगइया संतप्पमाणा तदणंतराई बाहिराई पोग्गलाई अत्थेगइयाइं संतावेंति अत्थेगइयाइं णो संतावेंति, एस णं से समिते तावक्खेत्ते, एगे एवमासु ३' एके पुनरेवमाहुस्तावद् ये खलु पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते खलु पुद्गलाः सन्त्येककाः न सन्तप्यन्ते सन्त्येककाः सन्तप्यन्ते, तत्र सन्त्येककाः सन्तप्यमानास्तदनन्तरान् बाह्यान् पुद्गलान् सन्त्येककान् सन्तापयन्ति सन्त्येककान् न सन्तापयन्ति, एतत् खलु तस्य समितं तापक्षेत्रम् , एके एवमाहुः । एके पुनस्तृतीया स्तीर्थान्तरीयाः एवम्-अनन्तरोच्यमानप्रकारकं स्वमतमाहुः-कथयन्ति, तद्यथा-तावदिति प्रागवत, णमिति वाक्यालङ्कारे ये पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति-स्पर्शमनु भवन्ति ते खलु पुद्गलाः, अस्तीत्यत्र प्राकृतत्वान्निपातत्याद्वा सन्ति एककाः केचन पुद्गलाः--ये सूर्यलेश्या संस्पर्शतः सन्तप्यन्ते-संतापमनु भवन्ति, तथा सन्त्येककाः केचन पुद्गलाः ये न सन्तप्यन्ते, तत्र ये सन्त्येककाः सन्तप्यमानास्ते तदनन्तरान्-तदबहिर्भूतान् बाह्यान् पुद्गलान् अस्त्येतत् यत् एककान् काँश्चित् संतापयन्ति अस्त्येतत् यदेककान् कॉश्चिन्न सन्ताहोता है । इस कथन का उपसहार करते हुवे कहते हैं कोई एक दूसरा अन्य मतावलम्बी इस प्रकार से स्वमत का कथन करता है ।२। (एगे पुण एवमासु-ता जे णं पोग्गला सूरियस्स लेस्सं फुसति ते णं पोग्गला अत्थेगइया णो सतप्पंति अत्थेगइया संतप्पंति तत्थ अत्थेगइया संतप्पमाणा तदणंतराई बाहिराई पोग्गलाई अत्थे गइयाइं संतावेंति अत्थे गइयाई णो संतावेंति एस णं से समिते तावक्खेत्ते एगे एवमाहंसु) ३ कोई एक तीसरा तीर्थान्तरीय निम्नोक्त प्रकार से स्वमत का कथन करता हुवा कहता है-कि जो पुद्गल सूर्य की लेश्या का स्पर्श करते हैं वैसे कितनेक पुद्गल होते हैं। कि जो सूर्य की लेश्या के संस्पर्श से संतप्त होते हैं। तथा कितनेक पुदल ऐसे होते हैं जो संतापित नहीं होते हैं। उनमें जो संतप्यमान पुद्गल होते हैं, वे उनके अनन्तर के माने बहिर्भूत कितनेक पुद्गलों को संतापित કહે છે કે-કોઈ એક બીજે મતાન્તરવાદી આ પ્રમાણે પોતાના મત વિષે કથન કહે છે. (૨) (एगे पुण एवमहसु-ता जे णं पोग्गला सूरियस लेस्सं फुसंति, तेणं पोग्गला अत्थेगइया णो संतपंति अत्थेगइया संतप्पंति तत्थ अत्थेगइया संतप्पमाणा तदणंतराई बाहिराई पोग्गलाई अन्थे गइयाई संतावेति अत्थेगइयाई णो संताति, एस ण समिते तावक्खेत्ते एगे एवमाहंसु) ३ २४ श्री मतान्तरवाही नीये वेस प्रा२यी पाताना મતનું કથન કરે છે, તે કહે છે કે-જે પુદ્ગલે સૂર્યની વેશ્યાને સ્પર્શ કરે છે એવા કેટલાક પુગલો હોય છે, કે જે સૂર્યની ગ્લેશ્યાના સંપર્શથી સંતાપિત થાય છે, તથા કેટલાક પુદ્ગલો એવા હોય છે કે જે સંતપ્ત થતા નથી, તેમાં જે સંતપ્યમાન પુદ્ગલે શ્રી સુર્યપ્રજ્ઞમિ સૂત્ર: ૧
SR No.006351
Book TitleAgam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1981
Total Pages1076
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_suryapragnapti
File Size74 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy