________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ३० नवमं प्राभृतम् । तावक्खेत्ते, एगे एवमाहंसु २' एके पुनरेवमाहुस्तावद् ये खलु पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते खलु पुद्गलाः न संतप्यन्ते, ते खलु पुद्गला असन्तप्यमाना स्तदनन्तरान् बाह्यान् पुद्गलान् न सन्तापयन्तीति, एतत् खलु तस्य समितं तापक्षेत्रम् । एके एवमाहुः २॥-एके पुनद्वितीया स्तीर्थान्तरीया एवं-वक्ष्यमाणप्रकारकं स्वमतं प्रस्तुवन्ति तद्यथातावदिति पूर्ववत् खलु-इति वाक्यालङ्कारः ये पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते पुद्गलाः न सन्तप्यन्ते-न सन्तापमनु भवन्ति, तर्हि कथं पीठफलकादिषु समुपलभ्यत इत्यत आहयश्च पीठफलकादीनां सूर्यलेश्या संस्पृष्टानां सन्ताप उपलभ्यते स तदाश्रितानां सूर्यलेश्या पुद्गलानामेव स्वरूपभेदेनोपलभ्यते नतु पीठफलकादिगतानां पुद्गलानां सन्ताप इति प्रत्यक्षोएलब्ध्या न विरोधः समुपजायत इति । ते च असन्तप्यमानाः पुद्गलास्तदनन्तरान् -तद्वहिभूतान् बाह्यान् पुद्गलान् न सन्तापयन्ति-नोष्णी कुर्वन्ति स्वतस्तेषामसन्तप्तत्वादिति । प्रस्तुतवाक्यपरिसमाप्तिसूचक इति शब्दस्य तात्पर्यार्थः। एतत् खलु-एवं स्वरूपं खलु 'से' तस्य सूर्यस्य तापक्षेत्र समित-समुत्पन्नमिति, पुनरत्रोपसंहरनाह-एके एवतीति एस णं से समिते तावक्खेत्ते, एगे एवमाहंमु)२ कोई एक दूसरा मतान्तर वादी इस वक्ष्यमाण प्रकार से स्वमत प्रगट करता हुवा कहता है कि जो पुदगल सूर्य की लेश्या को स्पर्श करते हैं वे पुदगल संतापित नहीं होते हैं तो पीठफलकादि में किस प्रकार उष्णत्व दिखता है ? इस शंका निवृत्ति के लिये कहते हैं-सूर्य की लेश्या के संस्पर्श से जो पीठ फलकादि की संतप्तता दिखती है वह उनके आश्रयभूत सूर्य लेश्या के पुदगलों का ही स्वरूप भेद से दिखता है, पीठ फलकादि में रहे हुवे पुद्गलों का सतप्तत्व नहीं है इस प्रकार प्रत्यक्ष से उपलब्धि होने से उस कथन में विरोध नहीं है, वे नहीं तपे हुवे पुदगल रस के बहिर्भूत बाह्य पुदगलों को सतापित नहीं करते हैं, माने उष्ण नहीं करते हैं। कारग की वे स्वतः असंतप्त है। इस कथन का समाप्ति सूचक इति शब्द कहा है। इस प्रकार से (से) वह सूर्य का तापक्षेत्र समुत्पन्न કેઈ એક બીજો મતાન્તરવાદી આ નીચે દર્શાવેલ કથન પ્રમાણે પિતાનું કથન કરતાં કહે છે કે-જે પુદ્ગલે સૂર્યની વેશ્યાને સ્પર્શ કરે છે, તે પુદ્ગલે સંતાપિત થતા નથી. તે પીઠ ફલકાદિમાં ઉણપણું શી રીતે દેખાય છે? આ શંકાના સમાધાન માટે કહે છે કે–સૂર્યની ગ્લેશ્યાના સંપર્શથી જે પીઠ ફલાદિમાં સંતપ્તપણુ દેખાય છે, તે તેમાં આશ્રય ભૂત સૂર્યની વેશ્યાના પુદ્ગલે સ્વરૂપ ભેદથી જણાય છે. પઠફલાદિમાં રહેલા પુદ્ગલેનું સંતપ્તપણું નથી, આ રીતે પ્રત્યક્ષથી ઉપલબ્ધિ થવાથી એ કથનમાં વિરોધ જણાતું નથી. એ ન તપેલા પુદ્ગલે તેનાથી બહારના પુદ્ગલેને સંતાપિત કરતા નથી અર્થાત્ ઉષ્ણ નથી કરતા, કારણ કેપોતેજ તપ્ત થયેલ હોતા નથી. આ કથનની સમાપ્તિ સૂચક ઇતિ શબ્દ કહેલ છે, આ પ્રમાણે (૨) એ સૂર્યનું તાપક્ષેત્ર હોય છે, આ કથનને ઉપસંહાર કરતાં
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૧